Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 17:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 te.saa.m hitaartha.m yathaaha.m sva.m pavitriikaromi tathaa satyakathayaa tepi pavitriibhavantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तेषां हितार्थं यथाहं स्वं पवित्रीकरोमि तथा सत्यकथया तेपि पवित्रीभवन्तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তেষাং হিতাৰ্থং যথাহং স্ৱং পৱিত্ৰীকৰোমি তথা সত্যকথযা তেপি পৱিত্ৰীভৱন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তেষাং হিতার্থং যথাহং স্ৱং পৱিত্রীকরোমি তথা সত্যকথযা তেপি পৱিত্রীভৱন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တေၐာံ ဟိတာရ္ထံ ယထာဟံ သွံ ပဝိတြီကရောမိ တထာ သတျကထယာ တေပိ ပဝိတြီဘဝန္တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tESAM hitArthaM yathAhaM svaM pavitrIkarOmi tathA satyakathayA tEpi pavitrIbhavantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 17:19
24 अन्तरसन्दर्भाः  

tarhyaaham ii"svarasya putra iti vaakyasya kathanaat yuuya.m pitraabhi.sikta.m jagati prerita nca pumaa.msa.m katham ii"svaranindaka.m vaadaya?


mitraa.naa.m kaara.naat svapraa.nadaanaparyyanta.m yat prema tasmaan mahaaprema kasyaapi naasti|


idaanii.m mayoktopade"sena yuuya.m pari.sk.rtaa.h|


tava satyakathayaa taan pavitriikuru tava vaakyameva satya.m|


kevala.m ete.saamarthe praarthaye.aham iti na kintvete.saamupade"sena ye janaa mayi vi"svasi.syanti te.saamapyarthe praartheye.aham|


ta.m pratii"svarasyecchayaahuuto yii"sukhrii.s.tasya prerita.h paula.h sosthininaamaa bhraataa ca patra.m likhati|


ataeva yu.smaaka.m hitaaya sarvvameva bhavati tasmaad bahuunaa.m pracuraanuुgrahapraapte rbahulokaanaa.m dhanyavaadene"svarasya mahimaa samyak prakaa"si.syate|


puurvva.m tasya samiipe.aha.m yu.smaabhiryad a"slaaghe tena naalajje kintu vaya.m yadvad yu.smaan prati satyabhaavena sakalam abhaa.saamahi tadvat tiitasya samiipe.asmaaka.m "slaaghanamapi satya.m jaata.m|


yuuya ncaasmatprabho ryii"sukhrii.s.tasyaanugraha.m jaaniitha yatastasya nirdhanatvena yuuya.m yad dhanino bhavatha tadartha.m sa dhanii sannapi yu.smatk.rte nirdhano.abhavat|


saa yadvat k.rsna.m jagad abhigacchati tadvad yu.smaan apyabhyagamat, yuuya nca yad dinam aarabhye"svarasyaanugrahasya vaarttaa.m "srutvaa satyaruupe.na j naatavantastadaarabhya yu.smaaka.m madhye.api phalati varddhate ca|


yasmaad ii"svaro.asmaan a"sucitaayai naahuutavaan kintu pavitratvaayaivaahuutavaan|


khrii.s.tena yii"sunaa yad anantagauravasahita.m paritraa.na.m jaayate tadabhirucitai rlokairapi yat labhyeta tadarthamaha.m te.saa.m nimitta.m sarvvaa.nyetaani sahe|


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


tasmaat ki.m budhyadhve yo jana ii"svarasya putram avajaanaati yena ca pavitriik.rto .abhavat tat niyamasya rudhiram apavitra.m jaanaati, anugrahakaram aatmaanam apamanyate ca, sa kiyanmahaaghoratarada.n.dasya yogyo bhavi.syati?


yata.h paavaka.h puuyamaanaa"sca sarvve ekasmaadevotpannaa bhavanti, iti heto.h sa taan bhraat.rn vaditu.m na lajjate|


v.r.sachaagaanaa.m rudhire.na gaviibhasmana.h prak.sepe.na ca yadya"sucilokaa.h "saariiri"sucitvaaya puuyante,


tasmaat sa puurvvaniyamo.api rudhirapaata.m vinaa na saadhita.h|


karttavye sati jagata.h s.r.s.tikaalamaarabhya bahuvaara.m tasya m.rtyubhoga aava"syako.abhavat; kintvidaanii.m sa aatmotsarge.na paapanaa"saartham ekak.rtvo jagata.h "se.sakaale pracakaa"se|


he mama priyabaalakaa.h, vaakyena jihvayaa vaasmaabhi.h prema na karttavya.m kintu kaaryye.na satyatayaa caiva|


tasmin e.saa pratyaa"saa yasya kasyacid bhavati sa sva.m tathaa pavitra.m karoti yathaa sa pavitro .asti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्