Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 ato hetaa.h samaye samupasthite yathaa mama kathaa yu.smaaka.m mana.hsu.h samupati.s.thati tadartha.m yu.smaabhyam etaa.m kathaa.m kathayaami yu.smaabhi.h saarddham aha.m ti.s.than prathama.m taa.m yu.smabhya.m naakathaya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अतो हेताः समये समुपस्थिते यथा मम कथा युष्माकं मनःसुः समुपतिष्ठति तदर्थं युष्माभ्यम् एतां कथां कथयामि युष्माभिः सार्द्धम् अहं तिष्ठन् प्रथमं तां युष्मभ्यं नाकथयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অতো হেতাঃ সমযে সমুপস্থিতে যথা মম কথা যুষ্মাকং মনঃসুঃ সমুপতিষ্ঠতি তদৰ্থং যুষ্মাভ্যম্ এতাং কথাং কথযামি যুষ্মাভিঃ সাৰ্দ্ধম্ অহং তিষ্ঠন্ প্ৰথমং তাং যুষ্মভ্যং নাকথযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অতো হেতাঃ সমযে সমুপস্থিতে যথা মম কথা যুষ্মাকং মনঃসুঃ সমুপতিষ্ঠতি তদর্থং যুষ্মাভ্যম্ এতাং কথাং কথযামি যুষ্মাভিঃ সার্দ্ধম্ অহং তিষ্ঠন্ প্রথমং তাং যুষ্মভ্যং নাকথযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အတော ဟေတား သမယေ သမုပသ္ထိတေ ယထာ မမ ကထာ ယုၐ္မာကံ မနးသုး သမုပတိၐ္ဌတိ တဒရ္ထံ ယုၐ္မာဘျမ် ဧတာံ ကထာံ ကထယာမိ ယုၐ္မာဘိး သာရ္ဒ္ဓမ် အဟံ တိၐ္ဌန် ပြထမံ တာံ ယုၐ္မဘျံ နာကထယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 atO hEtAH samayE samupasthitE yathA mama kathA yuSmAkaM manaHsuH samupatiSThati tadarthaM yuSmAbhyam EtAM kathAM kathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAM yuSmabhyaM nAkathayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:4
15 अन्तरसन्दर्भाः  

gatvaa gatvaa svargasya raajatva.m savidhamabhavat, etaa.m kathaa.m pracaarayata|


pa"syata, gha.tanaata.h puurvva.m yu.smaan vaarttaam avaadi.sam|


tadaa yii"sustaan avocat yaavat sakhiinaa.m sa.m"nge kanyaayaa varasti.s.thati, taavat ki.m te vilaapa.m karttu.m "sakluvanti? kintu yadaa te.saa.m sa.m"ngaad vara.m nayanti, taad.r"sa.h samaya aagami.syati, tadaa te upavatsyanti|


pa"syata gha.tanaata.h puurvva.m sarvvakaaryyasya vaarttaa.m yu.smabhyamadaam, yuuya.m saavadhaanaasti.s.thata|


tadaa yii"sustaan babhaa.se yaavat kaala.m sakhibhi.h saha kanyaayaa varasti.s.thati taavatkaala.m te kimupavastu.m "saknuvanti? yaavatkaala.m varastai.h saha ti.s.thati taavatkaala.m ta upavastu.m na "saknuvanti|


tadanusaarato.anyepi bahavastadv.rttaanta.m racayitu.m prav.rttaa.h|


aha.m sa jana ityatra yathaa yu.smaaka.m vi"svaaso jaayate tadartha.m etaad.r"sagha.tanaat puurvvam ahamidaanii.m yu.smabhyamakathayam|


tasyaa gha.tanaayaa.h samaye yathaa yu.smaaka.m "sraddhaa jaayate tadartham aha.m tasyaa gha.tanaayaa.h puurvvam idaanii.m yu.smaan etaa.m vaarttaa.m vadaami|


mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta.m dar"sayi.syaami|


yadaaha.m yu.smaaka.m sannidhaavaasa.m tadaaniim etad akathayamiti yuuya.m ki.m na smaratha?


yato .asmaaka.m prabhu ryii"sukhrii.s.to maa.m yat j naapitavaan tadanusaaraad duu.syametat mayaa "siighra.m tyaktavyam iti jaanaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्