Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 pa"syata sarvve yuuya.m vikiir.naa.h santo maam ekaakina.m piiratyajya sva.m sva.m sthaana.m gami.syatha, etaad.r"sa.h samaya aagacchati vara.m praaye.nopasthitavaan; tathaapyaha.m naikaakii bhavaami yata.h pitaa mayaa saarddham aaste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 पश्यत सर्व्वे यूयं विकीर्णाः सन्तो माम् एकाकिनं पीरत्यज्य स्वं स्वं स्थानं गमिष्यथ, एतादृशः समय आगच्छति वरं प्रायेणोपस्थितवान्; तथाप्यहं नैकाकी भवामि यतः पिता मया सार्द्धम् आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 পশ্যত সৰ্ৱ্ৱে যূযং ৱিকীৰ্ণাঃ সন্তো মাম্ একাকিনং পীৰত্যজ্য স্ৱং স্ৱং স্থানং গমিষ্যথ, এতাদৃশঃ সময আগচ্ছতি ৱৰং প্ৰাযেণোপস্থিতৱান্; তথাপ্যহং নৈকাকী ভৱামি যতঃ পিতা মযা সাৰ্দ্ধম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 পশ্যত সর্ৱ্ৱে যূযং ৱিকীর্ণাঃ সন্তো মাম্ একাকিনং পীরত্যজ্য স্ৱং স্ৱং স্থানং গমিষ্যথ, এতাদৃশঃ সময আগচ্ছতি ৱরং প্রাযেণোপস্থিতৱান্; তথাপ্যহং নৈকাকী ভৱামি যতঃ পিতা মযা সার্দ্ধম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ပၑျတ သရွွေ ယူယံ ဝိကီရ္ဏား သန္တော မာမ် ဧကာကိနံ ပီရတျဇျ သွံ သွံ သ္ထာနံ ဂမိၐျထ, ဧတာဒၖၑး သမယ အာဂစ္ဆတိ ဝရံ ပြာယေဏောပသ္ထိတဝါန်; တထာပျဟံ နဲကာကီ ဘဝါမိ ယတး ပိတာ မယာ သာရ္ဒ္ဓမ် အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 pazyata sarvvE yUyaM vikIrNAH santO mAm EkAkinaM pIratyajya svaM svaM sthAnaM gamiSyatha, EtAdRzaH samaya Agacchati varaM prAyENOpasthitavAn; tathApyahaM naikAkI bhavAmi yataH pitA mayA sArddham AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:32
22 अन्तरसन्दर्भाः  

tadaanii.m yii"sustaanavocat, asyaa.m rajanyaamaha.m yu.smaaka.m sarvve.saa.m vighnaruupo bhavi.syaami, yato likhitamaaste, "me.saa.naa.m rak.sako yasta.m prahari.syaamyaha.m tata.h| me.saa.naa.m nivaho nuuna.m pravikiir.no bhavi.syati"||


kintu bhavi.syadvaadinaa.m vaakyaanaa.m sa.msiddhaye sarvvametadabhuut|tadaa sarvve "si.syaasta.m vihaaya palaayanta|


atha yii"sustaanuvaaca ni"saayaamasyaa.m mayi yu.smaaka.m sarvve.saa.m pratyuuho bhavi.syati yato likhitamaaste yathaa, me.saa.naa.m rak.saka ncaaha.m prahari.syaami vai tata.h| me.saa.naa.m nivaho nuuna.m pravikiir.no bhavi.syati|


tadaa sarvve "si.syaasta.m parityajya palaayaa ncakrire|


tadaa yii"su.h pratyuditavaan maanavasutasya mahimapraaptisamaya upasthita.h|


lokaa yu.smaan bhajanag.rhebhyo duuriikari.syanti tathaa yasmin samaye yu.smaan hatvaa ii"svarasya tu.s.ti janaka.m karmmaakurmma iti ma.msyante sa samaya aagacchanti|


upamaakathaabhi.h sarvvaa.nyetaani yu.smaan j naapitavaan kintu yasmin samaye upamayaa noktvaa pitu.h kathaa.m spa.s.ta.m j naapayi.syaami samaya etaad.r"sa aagacchati|


tato yii"su.h pratyavaadiid idaanii.m ki.m yuuya.m vi"svasitha?


"si.syantvavadat, enaa.m tava maatara.m pa"sya| tata.h sa "si.syastadgha.tikaayaa.m taa.m nijag.rha.m niitavaan|


anantara.m tau dvau "si.syau sva.m sva.m g.rha.m paraav.rtyaagacchataam|


yii"suravocat he yo.sit mama vaakye vi"svasihi yadaa yuuya.m kevala"saile.asmin vaa yiruu"saalam nagare piturbhajana.m na kari.syadhve kaala etaad.r"sa aayaati|


kintu yadaa satyabhaktaa aatmanaa satyaruupe.na ca piturbhajana.m kari.syante samaya etaad.r"sa aayaati, varam idaaniimapi vidyate ; yata etaad.r"so bhatkaan pitaa ce.s.tate|


aha.m yu.smaanatiyathaartha.m vadaami yadaa m.rtaa ii"svaraputrasya ninaada.m "sro.syanti ye ca "sro.syanti te sajiivaa bhavi.syanti samaya etaad.r"sa aayaati varam idaaniimapyupati.s.thati|


etadarthe yuuyam aa"scaryya.m na manyadhva.m yato yasmin samaye tasya ninaada.m "srutvaa "sma"saanasthaa.h sarvve bahiraagami.syanti samaya etaad.r"sa upasthaasyati|


kintu yadi vicaarayaami tarhi mama vicaaro grahiitavyo yatoham ekaakii naasmi prerayitaa pitaa mayaa saha vidyate|


matprerayitaa pitaa maam ekaakina.m na tyajati sa mayaa saarddha.m ti.s.thati yatoha.m tadabhimata.m karmma sadaa karomi|


tata.h paraspara.m vis.r.s.taa.h santo vaya.m pota.m gataaste tu svasvag.rha.m pratyaagatavanta.h|


tasya hatyaakara.na.m "saulopi samamanyata| tasmin samaye yiruu"saalamnagarasthaa.m ma.n.dalii.m prati mahaataa.danaayaa.m jaataayaa.m preritalokaan hitvaa sarvve.apare yihuudaa"somiro.nade"sayo rnaanaasthaane vikiir.naa.h santo gataa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्