Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 pitu.h samiipaajjajad aagatosmi jagat parityajya ca punarapi pitu.h samiipa.m gacchaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 पितुः समीपाज्जजद् आगतोस्मि जगत् परित्यज्य च पुनरपि पितुः समीपं गच्छामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 পিতুঃ সমীপাজ্জজদ্ আগতোস্মি জগৎ পৰিত্যজ্য চ পুনৰপি পিতুঃ সমীপং গচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 পিতুঃ সমীপাজ্জজদ্ আগতোস্মি জগৎ পরিত্যজ্য চ পুনরপি পিতুঃ সমীপং গচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ပိတုး သမီပါဇ္ဇဇဒ် အာဂတောသ္မိ ဇဂတ် ပရိတျဇျ စ ပုနရပိ ပိတုး သမီပံ ဂစ္ဆာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 pituH samIpAjjajad AgatOsmi jagat parityajya ca punarapi pituH samIpaM gacchAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:28
15 अन्तरसन्दर्भाः  

aa"si.sa.m vadanneva ca tebhya.h p.rthag bhuutvaa svargaaya niito.abhavat|


anantara.m tasyaaroha.nasamaya upasthite sa sthiracetaa yiruu"saalama.m prati yaatraa.m karttu.m ni"scityaagre duutaan pre.sayaamaasa|


nistaarotsavasya ki ncitkaalaat puurvva.m p.rthivyaa.h pitu.h samiipagamanasya samaya.h sannikar.sobhuud iti j naatvaa yii"suraaprathamaad ye.su jagatpravaasi.svaatmiiyaloke.sa prema karoti sma te.su "se.sa.m yaavat prema k.rtavaan|


yadaa "saitaan ta.m parahaste.su samarpayitu.m "simona.h putrasya ii.skaariyotiyasya yihuudaa anta.hkara.ne kuprav.rtti.m samaarpayat,


aha.m gatvaa punarapi yu.smaaka.m samiipam aagami.syaami mayokta.m vaakyamida.m yuuyam a"srau.s.ta; yadi mayyapre.syadhva.m tarhyaha.m pitu.h samiipa.m gacchaami mamaasyaa.m kathaayaa.m yuuyam ahlaadi.syadhva.m yato mama pitaa mattopi mahaan|


yu.smaakam ad.r"sya.h sannaha.m pitu.h samiipa.m gacchaami tasmaad pu.nye prabodha.m janayi.syati|


kiyatkaalaat para.m yuuya.m maa.m dra.s.tu.m na lapsyadhve kintu kiyatkaalaat para.m puna rdra.s.tu.m lapsyadhve yatoha.m pitu.h samiipa.m gacchaami|


bhavaan sarvvaj na.h kenacit p.r.s.to bhavitumapi bhavata.h prayojana.m naastiityadhunaasmaaka.m sthiraj naana.m jaata.m tasmaad bhavaan ii"svarasya samiipaad aagatavaan ityatra vaya.m vi"svasima.h|


saamprata.m svasya prerayitu.h samiipa.m gacchaami tathaapi tva.m kka gacchasi kathaametaa.m yu.smaaka.m kopi maa.m na p.rcchati|


saampratam asmin jagati mamaavasthite.h "se.sam abhavat aha.m tava samiipa.m gacchaami kintu te jagati sthaasyanti; he pavitra pitaraavayo ryathaikatvamaaste tathaa te.saamapyekatva.m bhavati tadartha.m yaallokaan mahyam adadaastaan svanaamnaa rak.sa|


kintvadhunaa tava sannidhi.m gacchaami mayaa yathaa te.saa.m sampuur.naanando bhavati tadarthamaha.m jagati ti.s.than etaa.h kathaa akathayam|


ataeva he pita rjagatyavidyamaane tvayaa saha ti.s.thato mama yo mahimaasiit samprati tava samiipe maa.m ta.m mahimaana.m praapaya|


tadaa yii"su.h pratyuditavaan yadyapi svaarthe.aha.m svaya.m saak.sya.m dadaami tathaapi mat saak.sya.m graahya.m yasmaad aha.m kuta aagatosmi kva yaami ca tadaha.m jaanaami kintu kuta aagatosmi kutra gacchaami ca tad yuuya.m na jaaniitha|


tato yii"sunaa kathitam ii"svaro yadi yu.smaaka.m taatobhavi.syat tarhi yuuya.m mayi premaakari.syata yatoham ii"svaraannirgatyaagatosmi svato naagatoha.m sa maa.m praahi.not|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्