Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 yato yuuya.m mayi prema kurutha, tathaaham ii"svarasya samiipaad aagatavaan ityapi pratiitha, tasmaad kaara.naat kaara.naat pitaa svaya.m yu.smaasu priiyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 यतो यूयं मयि प्रेम कुरुथ, तथाहम् ईश्वरस्य समीपाद् आगतवान् इत्यपि प्रतीथ, तस्माद् कारणात् कारणात् पिता स्वयं युष्मासु प्रीयते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যতো যূযং মযি প্ৰেম কুৰুথ, তথাহম্ ঈশ্ৱৰস্য সমীপাদ্ আগতৱান্ ইত্যপি প্ৰতীথ, তস্মাদ্ কাৰণাৎ কাৰণাৎ পিতা স্ৱযং যুষ্মাসু প্ৰীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যতো যূযং মযি প্রেম কুরুথ, তথাহম্ ঈশ্ৱরস্য সমীপাদ্ আগতৱান্ ইত্যপি প্রতীথ, তস্মাদ্ কারণাৎ কারণাৎ পিতা স্ৱযং যুষ্মাসু প্রীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယတော ယူယံ မယိ ပြေမ ကုရုထ, တထာဟမ် ဤၑွရသျ သမီပါဒ် အာဂတဝါန် ဣတျပိ ပြတီထ, တသ္မာဒ် ကာရဏာတ် ကာရဏာတ် ပိတာ သွယံ ယုၐ္မာသု ပြီယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yatO yUyaM mayi prEma kurutha, tathAham Izvarasya samIpAd AgatavAn ityapi pratItha, tasmAd kAraNAt kAraNAt pitA svayaM yuSmAsu prIyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:27
26 अन्तरसन्दर्भाः  

ya"sca sute sutaayaa.m vaa mattodhika.m priiyate, seाpi na madarha.h|


yo jano mamaaj naa g.rhiitvaa taa aacarati saeva mayi priiyate; yo jana"sca mayi priiyate saeva mama pitu.h priyapaatra.m bhavi.syati, tathaahamapi tasmin priitvaa tasmai sva.m prakaa"sayi.syaami|


tato yii"su.h pratyuditavaan, yo jano mayi priiyate sa mamaaj naa api g.rhlaati, tena mama pitaapi tasmin pre.syate, aavaa nca tannika.tamaagatya tena saha nivatsyaava.h|


bhavaan sarvvaj na.h kenacit p.r.s.to bhavitumapi bhavata.h prayojana.m naastiityadhunaasmaaka.m sthiraj naana.m jaata.m tasmaad bhavaan ii"svarasya samiipaad aagatavaan ityatra vaya.m vi"svasima.h|


tadartha.m tva.m ya.m mahimaana.m mahyam adadaasta.m mahimaanam ahamapi tebhyo dattavaan|


ittha.m yii"surgaaliilaprade"se aa"scaryyakaarmma praarambha nijamahimaana.m praakaa"sayat tata.h "si.syaastasmin vya"svasan|


ya.h svarge.asti ya.m ca svargaad avaarohat ta.m maanavatanaya.m vinaa kopi svarga.m naarohat|


tato yii"sunaa kathitam ii"svaro yadi yu.smaaka.m taatobhavi.syat tarhi yuuya.m mayi premaakari.syata yatoham ii"svaraannirgatyaagatosmi svato naagatoha.m sa maa.m praahi.not|


yasmaacchaariirasya durbbalatvaad vyavasthayaa yat karmmaasaadhyam ii"svaro nijaputra.m paapi"sariiraruupa.m paapanaa"sakabaliruupa nca pre.sya tasya "sariire paapasya da.n.da.m kurvvan tatkarmma saadhitavaan|


aadya.h puru.se m.rda utpannatvaat m.r.nmayo dvitiiya"sca puru.sa.h svargaad aagata.h prabhu.h|


yadi ka"scid yii"sukhrii.s.te na priiyate tarhi sa "saapagrasto bhavet prabhuraayaati|


vaya.m khrii.s.tasya premnaa samaak.r.syaamahe yata.h sarvve.saa.m vinimayena yadyeko jano.amriyata tarhi te sarvve m.rtaa ityaasmaabhi rbudhyate|


anantara.m samaye sampuur.nataa.m gatavati vyavasthaadhiinaanaa.m mocanaartham


ye kecit prabhau yii"sukhrii.s.te.ak.saya.m prema kurvvanti taan prati prasaado bhuuyaat| tathaastu|


paapina.h paritraatu.m khrii.s.to yii"su rjagati samavatiir.no.abhavat, e.saa kathaa vi"svaasaniiyaa sarvvai graha.niiyaa ca|


pare"sa.h priiyate yasmin tasmai "saasti.m dadaati yat| yantu putra.m sa g.rhlaati tameva praharatyapi|"


yuuya.m ta.m khrii.s.tam ad.r.s.tvaapi tasmin priiyadhve saamprata.m ta.m na pa"syanto.api tasmin vi"svasanto .anirvvacaniiyena prabhaavayuktena caanandena praphullaa bhavatha,


asmaasu sa prathama.m priitavaan iti kaara.naad vaya.m tasmin priiyaamahe|


ye.svaha.m priiye taan sarvvaan bhartsayaami "saasmi ca, atastvam udyama.m vidhaaya mana.h parivarttaya|


pa"sya yihuudiiyaa na santo ye m.r.saavaadina.h svaan yihuudiiyaan vadanti te.saa.m "sayataanasamaajiiyaanaa.m kaa.m"scid aham aane.syaami pa"sya te madaaj naata aagatya tava cara.nayo.h pra.na.msyanti tva nca mama priyo .asiiti j naasyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्