Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 tadaa mama naamnaa praarthayi.syadhve .aha.m yu.smannimitta.m pitara.m vine.sye kathaamimaa.m na vadaami;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तदा मम नाम्ना प्रार्थयिष्यध्वे ऽहं युष्मन्निमित्तं पितरं विनेष्ये कथामिमां न वदामि;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তদা মম নাম্না প্ৰাৰ্থযিষ্যধ্ৱে ঽহং যুষ্মন্নিমিত্তং পিতৰং ৱিনেষ্যে কথামিমাং ন ৱদামি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তদা মম নাম্না প্রার্থযিষ্যধ্ৱে ঽহং যুষ্মন্নিমিত্তং পিতরং ৱিনেষ্যে কথামিমাং ন ৱদামি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တဒါ မမ နာမ္နာ ပြာရ္ထယိၐျဓွေ 'ဟံ ယုၐ္မန္နိမိတ္တံ ပိတရံ ဝိနေၐျေ ကထာမိမာံ န ဝဒါမိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tadA mama nAmnA prArthayiSyadhvE 'haM yuSmannimittaM pitaraM vinESyE kathAmimAM na vadAmi;

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:26
9 अन्तरसन्दर्भाः  

tato mayaa pitu.h samiipe praarthite pitaa nirantara.m yu.smaabhi.h saarddha.m sthaatum itarameka.m sahaayam arthaat satyamayam aatmaana.m yu.smaaka.m nika.ta.m pre.sayi.syati|


pitaryyahamasmi mayi ca yuuya.m stha, tathaaha.m yu.smaasvasmi tadapi tadaa j naasyatha|


nigadite yii"suste.saa.m pra"snecchaa.m j naatvaa tebhyo.akathayat kiyatkaalaat para.m maa.m dra.s.tu.m na lapsyadhve, kintu kiyatkaalaat para.m puuna rdra.s.tu.m lapsyadhve, yaamimaa.m kathaamakathaya.m tasyaa abhipraaya.m ki.m yuuya.m paraspara.m m.rgayadhve?


tasmin divase kaamapi kathaa.m maa.m na prak.syatha| yu.smaanaham atiyathaartha.m vadaami, mama naamnaa yat ki ncid pitara.m yaaci.syadhve tadeva sa daasyati|


bhavaan sarvvaj na.h kenacit p.r.s.to bhavitumapi bhavata.h prayojana.m naastiityadhunaasmaaka.m sthiraj naana.m jaata.m tasmaad bhavaan ii"svarasya samiipaad aagatavaan ityatra vaya.m vi"svasima.h|


te.saa.m hitaartha.m yathaaha.m sva.m pavitriikaromi tathaa satyakathayaa tepi pavitriibhavantu|


he pita rjagato nirmmaa.naat puurvva.m mayi sneha.m k.rtvaa ya.m mahimaana.m dattavaan mama ta.m mahimaana.m yathaa te pa"syanti tadartha.m yaallokaan mahya.m dattavaan aha.m yatra ti.s.thaami tepi yathaa tatra ti.s.thanti mamai.saa vaa nchaa|


te.saameva nimitta.m praarthaye.aha.m jagato lokanimitta.m na praarthaye kintu yaallokaan mahyam adadaaste.saameva nimitta.m praarthaye.aha.m yataste tavaivaasate|


apara.m tebhyo da.n.dadaanaaj naa vaa kena kari.syate? yo.asmannimitta.m praa.naan tyaktavaan kevala.m tanna kintu m.rtaga.namadhyaad utthitavaan, api ce"svarasya dak.si.ne paar"sve ti.s.than adyaapyasmaaka.m nimitta.m praarthata evambhuuto ya.h khrii.s.ta.h ki.m tena?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्