Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 upamaakathaabhi.h sarvvaa.nyetaani yu.smaan j naapitavaan kintu yasmin samaye upamayaa noktvaa pitu.h kathaa.m spa.s.ta.m j naapayi.syaami samaya etaad.r"sa aagacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 उपमाकथाभिः सर्व्वाण्येतानि युष्मान् ज्ञापितवान् किन्तु यस्मिन् समये उपमया नोक्त्वा पितुः कथां स्पष्टं ज्ञापयिष्यामि समय एतादृश आगच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 উপমাকথাভিঃ সৰ্ৱ্ৱাণ্যেতানি যুষ্মান্ জ্ঞাপিতৱান্ কিন্তু যস্মিন্ সমযে উপমযা নোক্ত্ৱা পিতুঃ কথাং স্পষ্টং জ্ঞাপযিষ্যামি সময এতাদৃশ আগচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 উপমাকথাভিঃ সর্ৱ্ৱাণ্যেতানি যুষ্মান্ জ্ঞাপিতৱান্ কিন্তু যস্মিন্ সমযে উপমযা নোক্ত্ৱা পিতুঃ কথাং স্পষ্টং জ্ঞাপযিষ্যামি সময এতাদৃশ আগচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဥပမာကထာဘိး သရွွာဏျေတာနိ ယုၐ္မာန် ဇ္ဉာပိတဝါန် ကိန္တု ယသ္မိန် သမယေ ဥပမယာ နောက္တွာ ပိတုး ကထာံ သ္ပၐ္ဋံ ဇ္ဉာပယိၐျာမိ သမယ ဧတာဒၖၑ အာဂစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 upamAkathAbhiH sarvvANyEtAni yuSmAn jnjApitavAn kintu yasmin samayE upamayA nOktvA pituH kathAM spaSTaM jnjApayiSyAmi samaya EtAdRza Agacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:25
19 अन्तरसन्दर्भाः  

atha sa kathitavaan yuuya.m kimetad d.r.s.taantavaakya.m na budhyadhve? tarhi katha.m sarvvaan d.r.s.taantaana bhotsyadhve?


d.r.s.taanta.m vinaa kaamapi kathaa.m tebhyo na kathitavaan pa"scaan nirjane sa "si.syaan sarvvad.r.s.taantaartha.m bodhitavaan|


tasmaat pitarastasya hastau dh.rtvaa ta.m tarjjitavaan|


etasmin samaye yihuudiiyaasta.m ve.s.tayitvaa vyaaharan kati kaalaan asmaaka.m vicikitsaa.m sthaapayi.syaami? yadyabhi.sikto bhavati tarhi tat spa.s.ta.m vada|


yii"sustebhya imaa.m d.r.s.taantakathaam akathayat kintu tena kathitakathaayaastaatparyya.m te naabudhyanta|


yu.smabhya.m kathayitu.m mamaanekaa.h kathaa aasate, taa.h kathaa idaanii.m yuuya.m so.dhu.m na "saknutha;


lokaa yu.smaan bhajanag.rhebhyo duuriikari.syanti tathaa yasmin samaye yu.smaan hatvaa ii"svarasya tu.s.ti janaka.m karmmaakurmma iti ma.msyante sa samaya aagacchanti|


pa"syata sarvve yuuya.m vikiir.naa.h santo maam ekaakina.m piiratyajya sva.m sva.m sthaana.m gami.syatha, etaad.r"sa.h samaya aagacchati vara.m praaye.nopasthitavaan; tathaapyaha.m naikaakii bhavaami yata.h pitaa mayaa saarddham aaste|


kintu trapaayuktaani pracchannakarmmaa.ni vihaaya ku.tilataacara.namakurvvanta ii"svariiyavaakya.m mithyaavaakyairami"srayanta.h satyadharmmasya prakaa"sanene"svarasya saak.saat sarvvamaanavaanaa.m sa.mvedagocare svaan pra"sa.msaniiyaan dar"sayaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्