Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 prasavakaala upasthite naarii yathaa prasavavedanayaa vyaakulaa bhavati kintu putre bhuumi.s.the sati manu.syaiko janmanaa naraloke pravi.s.ta ityaanandaat tasyaastatsarvva.m du.hkha.m manasi na ti.s.thati,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 प्रसवकाल उपस्थिते नारी यथा प्रसववेदनया व्याकुला भवति किन्तु पुत्रे भूमिष्ठे सति मनुष्यैको जन्मना नरलोके प्रविष्ट इत्यानन्दात् तस्यास्तत्सर्व्वं दुःखं मनसि न तिष्ठति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 প্ৰসৱকাল উপস্থিতে নাৰী যথা প্ৰসৱৱেদনযা ৱ্যাকুলা ভৱতি কিন্তু পুত্ৰে ভূমিষ্ঠে সতি মনুষ্যৈকো জন্মনা নৰলোকে প্ৰৱিষ্ট ইত্যানন্দাৎ তস্যাস্তৎসৰ্ৱ্ৱং দুঃখং মনসি ন তিষ্ঠতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 প্রসৱকাল উপস্থিতে নারী যথা প্রসৱৱেদনযা ৱ্যাকুলা ভৱতি কিন্তু পুত্রে ভূমিষ্ঠে সতি মনুষ্যৈকো জন্মনা নরলোকে প্রৱিষ্ট ইত্যানন্দাৎ তস্যাস্তৎসর্ৱ্ৱং দুঃখং মনসি ন তিষ্ঠতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ပြသဝကာလ ဥပသ္ထိတေ နာရီ ယထာ ပြသဝဝေဒနယာ ဝျာကုလာ ဘဝတိ ကိန္တု ပုတြေ ဘူမိၐ္ဌေ သတိ မနုၐျဲကော ဇန္မနာ နရလောကေ ပြဝိၐ္ဋ ဣတျာနန္ဒာတ် တသျာသ္တတ္သရွွံ ဒုးခံ မနသိ န တိၐ္ဌတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 prasavakAla upasthitE nArI yathA prasavavEdanayA vyAkulA bhavati kintu putrE bhUmiSThE sati manuSyaikO janmanA naralOkE praviSTa ityAnandAt tasyAstatsarvvaM duHkhaM manasi na tiSThati,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:21
18 अन्तरसन्दर्भाः  

yaad.r"sa.m likhitam aaste, "vandhye santaanahiine tva.m svara.m jayajaya.m kuru| aprasuute tvayollaaso jayaa"sabda"sca giiyataa.m| yata eva sanaathaayaa yo.sita.h santate rga.naat| anaathaa yaa bhavennaarii tadapatyaani bhuuri"sa.h||"


"saanti rnirvvinghatva nca vidyata iti yadaa maanavaa vadi.syanti tadaa prasavavedanaa yadvad garbbhiniim upati.s.thati tadvad akasmaad vinaa"sastaan upasthaasyati tairuddhaaro na lapsyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्