Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 tata.h kiyatkaalaat param iti tasya vaakya.m ki.m? tasya vaakyasyaabhipraaya.m vaya.m boddhu.m na "saknumastairiti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ततः कियत्कालात् परम् इति तस्य वाक्यं किं? तस्य वाक्यस्याभिप्रायं वयं बोद्धुं न शक्नुमस्तैरिति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততঃ কিযৎকালাৎ পৰম্ ইতি তস্য ৱাক্যং কিং? তস্য ৱাক্যস্যাভিপ্ৰাযং ৱযং বোদ্ধুং ন শক্নুমস্তৈৰিতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততঃ কিযৎকালাৎ পরম্ ইতি তস্য ৱাক্যং কিং? তস্য ৱাক্যস্যাভিপ্রাযং ৱযং বোদ্ধুং ন শক্নুমস্তৈরিতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတး ကိယတ္ကာလာတ် ပရမ် ဣတိ တသျ ဝါကျံ ကိံ? တသျ ဝါကျသျာဘိပြာယံ ဝယံ ဗောဒ္ဓုံ န ၑက္နုမသ္တဲရိတိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tataH kiyatkAlAt param iti tasya vAkyaM kiM? tasya vAkyasyAbhiprAyaM vayaM bOddhuM na zaknumastairiti

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:18
5 अन्तरसन्दर्भाः  

tadaa sa taavuvaaca, he abodhau he bhavi.syadvaadibhiruktavaakya.m pratyetu.m vilambamaanau;


tata.h "si.syaa.naa.m kiyanto janaa.h paraspara.m vaditum aarabhanta, kiyatkaalaat para.m maa.m dra.s.tu.m na lapsyadhve kintu kiyatkaalaat para.m puna rdra.s.tu.m lapsyadhve yatoha.m pitu.h samiipa.m gacchaami, iti yad vaakyam aya.m vadati tat ki.m?


nigadite yii"suste.saa.m pra"snecchaa.m j naatvaa tebhyo.akathayat kiyatkaalaat para.m maa.m dra.s.tu.m na lapsyadhve, kintu kiyatkaalaat para.m puuna rdra.s.tu.m lapsyadhve, yaamimaa.m kathaamakathaya.m tasyaa abhipraaya.m ki.m yuuya.m paraspara.m m.rgayadhve?


yato yuuya.m yadyapi samayasya diirghatvaat "sik.sakaa bhavitum a"sak.syata tathaapii"svarasya vaakyaanaa.m yaa prathamaa var.namaalaa taamadhi "sik.saapraapti ryu.smaaka.m punaraava"syakaa bhavati, tathaa ka.thinadravye nahi kintu dugdhe yu.smaaka.m prayojanam aaste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्