Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 tata.h "si.syaa.naa.m kiyanto janaa.h paraspara.m vaditum aarabhanta, kiyatkaalaat para.m maa.m dra.s.tu.m na lapsyadhve kintu kiyatkaalaat para.m puna rdra.s.tu.m lapsyadhve yatoha.m pitu.h samiipa.m gacchaami, iti yad vaakyam aya.m vadati tat ki.m?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततः शिष्याणां कियन्तो जनाः परस्परं वदितुम् आरभन्त, कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि, इति यद् वाक्यम् अयं वदति तत् किं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততঃ শিষ্যাণাং কিযন্তো জনাঃ পৰস্পৰং ৱদিতুম্ আৰভন্ত, কিযৎকালাৎ পৰং মাং দ্ৰষ্টুং ন লপ্স্যধ্ৱে কিন্তু কিযৎকালাৎ পৰং পুন ৰ্দ্ৰষ্টুং লপ্স্যধ্ৱে যতোহং পিতুঃ সমীপং গচ্ছামি, ইতি যদ্ ৱাক্যম্ অযং ৱদতি তৎ কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততঃ শিষ্যাণাং কিযন্তো জনাঃ পরস্পরং ৱদিতুম্ আরভন্ত, কিযৎকালাৎ পরং মাং দ্রষ্টুং ন লপ্স্যধ্ৱে কিন্তু কিযৎকালাৎ পরং পুন র্দ্রষ্টুং লপ্স্যধ্ৱে যতোহং পিতুঃ সমীপং গচ্ছামি, ইতি যদ্ ৱাক্যম্ অযং ৱদতি তৎ কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတး ၑိၐျာဏာံ ကိယန္တော ဇနား ပရသ္ပရံ ဝဒိတုမ် အာရဘန္တ, ကိယတ္ကာလာတ် ပရံ မာံ ဒြၐ္ဋုံ န လပ္သျဓွေ ကိန္တု ကိယတ္ကာလာတ် ပရံ ပုန ရ္ဒြၐ္ဋုံ လပ္သျဓွေ ယတောဟံ ပိတုး သမီပံ ဂစ္ဆာမိ, ဣတိ ယဒ် ဝါကျမ် အယံ ဝဒတိ တတ် ကိံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tataH ziSyANAM kiyantO janAH parasparaM vaditum Arabhanta, kiyatkAlAt paraM mAM draSTuM na lapsyadhvE kintu kiyatkAlAt paraM puna rdraSTuM lapsyadhvE yatOhaM pituH samIpaM gacchAmi, iti yad vAkyam ayaM vadati tat kiM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:17
12 अन्तरसन्दर्भाः  

tadaa "sma"saanaadutthaanasya kobhipraaya iti vicaaryya te tadvaakya.m sve.su gopaayaa ncakrire|


kintu tatkathaa.m te naabudhyanta pra.s.tu nca bibhya.h|


etasyaa.h kathaayaa abhipraaya.m ki ncidapi te boddhu.m na "seku.h te.saa.m nika.te.aspa.s.tatavaat tasyaitaasaa.m kathaanaam aa"saya.m te j naatu.m na "seku"sca|


kintu te taa.m kathaa.m na bubudhire, spa.s.tatvaabhaavaat tasyaa abhipraayaste.saa.m bodhagamyo na babhuuva; tasyaa aa"saya.h ka ityapi te bhayaat pra.s.tu.m na "seku.h|


asyaa.h gha.tanaayaastaatparyya.m "si.syaa.h prathama.m naabudhyanta, kintu yii"sau mahimaana.m praapte sati vaakyamida.m tasmina akathyata lokaa"sca tampratiittham akurvvan iti te sm.rtavanta.h|


tadaa ii.skariyotiiyaad anyo yihuudaastamavadat, he prabho bhavaan jagato lokaanaa.m sannidhau prakaa"sito na bhuutvaasmaaka.m sannidhau kuta.h prakaa"sito bhavi.syati?


tadaa thomaa avadat, he prabho bhavaan kutra yaati tadvaya.m na jaaniima.h, tarhi katha.m panthaana.m j naatu.m "saknuma.h?


yu.smaaka.m yathaa vaadhaa na jaayate tadartha.m yu.smaan etaani sarvvavaakyaani vyaahara.m|


kiyatkaalaat para.m yuuya.m maa.m dra.s.tu.m na lapsyadhve kintu kiyatkaalaat para.m puna rdra.s.tu.m lapsyadhve yatoha.m pitu.h samiipa.m gacchaami|


tata.h kiyatkaalaat param iti tasya vaakya.m ki.m? tasya vaakyasyaabhipraaya.m vaya.m boddhu.m na "saknumastairiti


nigadite yii"suste.saa.m pra"snecchaa.m j naatvaa tebhyo.akathayat kiyatkaalaat para.m maa.m dra.s.tu.m na lapsyadhve, kintu kiyatkaalaat para.m puuna rdra.s.tu.m lapsyadhve, yaamimaa.m kathaamakathaya.m tasyaa abhipraaya.m ki.m yuuya.m paraspara.m m.rgayadhve?


saamprata.m svasya prerayitu.h samiipa.m gacchaami tathaapi tva.m kka gacchasi kathaametaa.m yu.smaaka.m kopi maa.m na p.rcchati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्