Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 kintu te mama naamakaara.naad yu.smaan prati taad.r"sa.m vyavahari.syanti yato yo maa.m preritavaan ta.m te na jaananti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 किन्तु ते मम नामकारणाद् युष्मान् प्रति तादृशं व्यवहरिष्यन्ति यतो यो मां प्रेरितवान् तं ते न जानन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 কিন্তু তে মম নামকাৰণাদ্ যুষ্মান্ প্ৰতি তাদৃশং ৱ্যৱহৰিষ্যন্তি যতো যো মাং প্ৰেৰিতৱান্ তং তে ন জানন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 কিন্তু তে মম নামকারণাদ্ যুষ্মান্ প্রতি তাদৃশং ৱ্যৱহরিষ্যন্তি যতো যো মাং প্রেরিতৱান্ তং তে ন জানন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ကိန္တု တေ မမ နာမကာရဏာဒ် ယုၐ္မာန် ပြတိ တာဒၖၑံ ဝျဝဟရိၐျန္တိ ယတော ယော မာံ ပြေရိတဝါန် တံ တေ န ဇာနန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 kintu tE mama nAmakAraNAd yuSmAn prati tAdRzaM vyavahariSyanti yatO yO mAM prEritavAn taM tE na jAnanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:21
35 अन्तरसन्दर्भाः  

yuuya.m mannaamaheto.h "saast.r.naa.m raaj naa nca samak.sa.m taananyade"sina"scaadhi saak.sitvaarthamaane.syadhve|


mannamaheto.h sarvve janaa yu.smaan .rृtiiyi.syante, kintu ya.h "se.sa.m yaavad dhairyya.m gh.rtvaa sthaasyati, sa traayi.syate|


ya.h svapraa.naanavati, sa taan haarayi.syate, yastu matk.rte svapraa.naan haarayati, sa taanavati|


tadaanii.m lokaa du.hkha.m bhojayitu.m yu.smaan parakare.su samarpayi.syanti hani.syanti ca, tathaa mama naamakaara.naad yuuya.m sarvvade"siiyamanujaanaa.m samiipe gh.r.naarhaa bhavi.syatha|


yadaa manujaa mama naamak.rte yu.smaan nindanti taa.dayanti m.r.saa naanaadurvvaakyaani vadanti ca, tadaa yuya.m dhanyaa.h|


mama naamaheto.h sarvve.saa.m savidhe yuuya.m jugupsitaa bhavi.syatha, kintu ya.h ka"scit "se.saparyyanta.m dhairyyam aalambi.syate saeva paritraasyate|


kintu sarvvaasaametaasaa.m gha.tanaanaa.m puurvva.m lokaa yu.smaan dh.rtvaa taa.dayi.syanti, bhajanaalaye kaaraayaa nca samarpayi.syanti mama naamakaara.naad yu.smaan bhuupaanaa.m "saasakaanaa nca sammukha.m ne.syanti ca|


mama naamna.h kaara.naat sarvvai rmanu.syai ryuuyam .rtiiyi.syadhve|


yadaa lokaa manu.syasuuno rnaamaheto ryu.smaan .rृtiiyi.syante p.rthak k.rtvaa nindi.syanti, adhamaaniva yu.smaan svasamiipaad duuriikari.syanti ca tadaa yuuya.m dhanyaa.h|


yaad.r"saani karmmaa.ni kenaapi kadaapi naakriyanta taad.r"saani karmmaa.ni yadi te.saa.m saak.saad aha.m naakari.sya.m tarhi te.saa.m paapa.m naabhavi.syat kintvadhunaa te d.r.s.tvaapi maa.m mama pitara ncaarttiiyanta|


te pitara.m maa nca na jaananti, tasmaad yu.smaan pratiid.r"sam aacari.syanti|


he yathaarthika pita rjagato lokaistvayyaj naatepi tvaamaha.m jaane tva.m maa.m preritavaan itiime "si.syaa jaananti|


tadaa te.ap.rcchan tava taata.h kutra? tato yii"su.h pratyavaadiid yuuya.m maa.m na jaaniitha matpitara nca na jaaniitha yadi maam ak.saasyata tarhi mama taatamapyak.saasyata|


yii"su.h pratyavocad yadyaha.m sva.m svaya.m sammanye tarhi mama tat sammanana.m kimapi na kintu mama taato ya.m yuuya.m sviiyam ii"svara.m bhaa.sadhve saeva maa.m sammanute|


yuuya.m ta.m naavagacchatha kintvaha.m tamavagacchaami ta.m naavagacchaamiiti vaakya.m yadi vadaami tarhi yuuyamiva m.r.saabhaa.sii bhavaami kintvaha.m tamavagacchaami tadaak.saamapi g.rhlaami|


yata.h paryya.tanakaale yu.smaaka.m puujaniiyaani pa"syan ‘avij naate"svaraaya` etallipiyuktaa.m yaj navediimekaa.m d.r.s.tavaan; ato na viditvaa ya.m puujayadhve tasyaiva tatva.m yu.smaan prati pracaarayaami|


naasaratiiyayii"so rnaamno viruddha.m naanaaprakaarapratikuulaacara.nam ucitam ityaha.m manasi yathaartha.m vij naaya


he bhraataro yuuya.m yu.smaakam adhipataya"sca aj naatvaa karmmaa.nyetaani k.rtavanta idaanii.m mamai.sa bodho jaayate|


kintu lokaanaa.m madhyam etad yathaa na vyaapnoti tadartha.m tau bhaya.m pradar"sya tena naamnaa kamapi manu.sya.m nopadi"satam iti d.r.dha.m ni.sedhaama.h|


kintu tasya naamaartha.m vaya.m lajjaabhogasya yogyatvena ga.nitaa ityatra te saanandaa.h santa.h sabhaasthaanaa.m saak.saad agacchan|


atra sthaane ca ye lokaastava naamni praarthayanti taanapi baddhu.m sa pradhaanayaajakebhya.h "sakti.m praaptavaan, imaa.m kathaam aham aneke.saa.m mukhebhya.h "srutavaan|


mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta.m dar"sayi.syaami|


te sve.saa.m mana.hsvii"svaraaya sthaana.m daatum anicchukaastato hetorii"svarastaan prati du.s.tamanaskatvam avihitakriyatva nca dattavaan|


yuuya.m yathocita.m sacaitanyaasti.s.thata, paapa.m maa kurudhva.m, yato yu.smaaka.m madhya ii"svariiyaj naanahiinaa.h ke.api vidyante yu.smaaka.m trapaayai mayeda.m gadyate|


ihalokasyaadhipatiinaa.m kenaapi tat j naana.m na labdha.m, labdhe sati te prabhaavavi"si.s.ta.m prabhu.m kru"se naahani.syan|


tadaaniim ii"svaraanabhij nebhyo .asmatprabho ryii"sukhrii.s.tasya susa.mvaadaagraahakebhya"sca lokebhyo jaajvalyamaanena vahninaa samucita.m phala.m yii"sunaa daasyate;


pa"syata vayam ii"svarasya santaanaa iti naamnaakhyaamahe, etena pitaasmabhya.m kiid.rk mahaaprema pradattavaan, kintu sa.msaarasta.m naajaanaat tatkaara.naadasmaan api na jaanaati|


yataste tasya naamnaa yaatraa.m vidhaaya bhinnajaatiiyebhya.h kimapi na g.rhiitavanta.h|


apara.m tva.m titik.saa.m vidadhaasi mama naamaartha.m bahu so.dhavaanasi tathaapi na paryyaklaamyastadapi jaanaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्