Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 tato yii"su.h pratyaavaadiit, he philipa yu.smaabhi.h saarddham etaavaddinaani sthitamapi maa.m ki.m na pratyabhijaanaasi? yo jano maam apa"syat sa pitaramapyapa"syat tarhi pitaram asmaan dar"sayeti kathaa.m katha.m kathayasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततो यीशुः प्रत्यावादीत्, हे फिलिप युष्माभिः सार्द्धम् एतावद्दिनानि स्थितमपि मां किं न प्रत्यभिजानासि? यो जनो माम् अपश्यत् स पितरमप्यपश्यत् तर्हि पितरम् अस्मान् दर्शयेति कथां कथं कथयसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততো যীশুঃ প্ৰত্যাৱাদীৎ, হে ফিলিপ যুষ্মাভিঃ সাৰ্দ্ধম্ এতাৱদ্দিনানি স্থিতমপি মাং কিং ন প্ৰত্যভিজানাসি? যো জনো মাম্ অপশ্যৎ স পিতৰমপ্যপশ্যৎ তৰ্হি পিতৰম্ অস্মান্ দৰ্শযেতি কথাং কথং কথযসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততো যীশুঃ প্রত্যাৱাদীৎ, হে ফিলিপ যুষ্মাভিঃ সার্দ্ধম্ এতাৱদ্দিনানি স্থিতমপি মাং কিং ন প্রত্যভিজানাসি? যো জনো মাম্ অপশ্যৎ স পিতরমপ্যপশ্যৎ তর্হি পিতরম্ অস্মান্ দর্শযেতি কথাং কথং কথযসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတော ယီၑုး ပြတျာဝါဒီတ်, ဟေ ဖိလိပ ယုၐ္မာဘိး သာရ္ဒ္ဓမ် ဧတာဝဒ္ဒိနာနိ သ္ထိတမပိ မာံ ကိံ န ပြတျဘိဇာနာသိ? ယော ဇနော မာမ် အပၑျတ် သ ပိတရမပျပၑျတ် တရှိ ပိတရမ် အသ္မာန် ဒရ္ၑယေတိ ကထာံ ကထံ ကထယသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tatO yIzuH pratyAvAdIt, hE philipa yuSmAbhiH sArddham EtAvaddinAni sthitamapi mAM kiM na pratyabhijAnAsi? yO janO mAm apazyat sa pitaramapyapazyat tarhi pitaram asmAn darzayEti kathAM kathaM kathayasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:9
16 अन्तरसन्दर्भाः  

tadaa sa tamavaadiit, re avi"svaasina.h santaanaa yu.smaabhi.h saha kati kaalaanaha.m sthaasyaami? aparaan kati kaalaan vaa va aacaaraan sahi.sye? ta.m madaasannamaanayata|


re re kapa.tina aakaa"sasya bhuumyaa"sca lak.sa.na.m boddhu.m "saknutha,


sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


pitaryyahamasmi mayi ca yuuya.m stha, tathaaha.m yu.smaasvasmi tadapi tadaa j naasyatha|


yadi maam aj naasyata tarhi mama pitaramapyaj naasyata kintvadhunaatasta.m jaaniitha pa"syatha ca|


tadaa te.ap.rcchan tava taata.h kutra? tato yii"su.h pratyavaadiid yuuya.m maa.m na jaaniitha matpitara nca na jaaniitha yadi maam ak.saasyata tarhi mama taatamapyak.saasyata|


m.rtyuda"saata.h khrii.s.ta utthaapita iti vaarttaa yadi tamadhi gho.syate tarhi m.rtalokaanaam utthiti rnaastiiti vaag yu.smaaka.m madhye kai"scit kuta.h kathyate?


sa ii"svararuupii san svakiiyaam ii"svaratulyataa.m "slaaghaaspada.m naamanyata,


sa caad.r"syasye"svarasya pratimuurti.h k.rtsnaayaa.h s.r.s.teraadikarttaa ca|


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्