Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 yadi maam aj naasyata tarhi mama pitaramapyaj naasyata kintvadhunaatasta.m jaaniitha pa"syatha ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यदि माम् अज्ञास्यत तर्हि मम पितरमप्यज्ञास्यत किन्त्वधुनातस्तं जानीथ पश्यथ च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যদি মাম্ অজ্ঞাস্যত তৰ্হি মম পিতৰমপ্যজ্ঞাস্যত কিন্ত্ৱধুনাতস্তং জানীথ পশ্যথ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যদি মাম্ অজ্ঞাস্যত তর্হি মম পিতরমপ্যজ্ঞাস্যত কিন্ত্ৱধুনাতস্তং জানীথ পশ্যথ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယဒိ မာမ် အဇ္ဉာသျတ တရှိ မမ ပိတရမပျဇ္ဉာသျတ ကိန္တွဓုနာတသ္တံ ဇာနီထ ပၑျထ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yadi mAm ajnjAsyata tarhi mama pitaramapyajnjAsyata kintvadhunAtastaM jAnItha pazyatha ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:7
21 अन्तरसन्दर्भाः  

pitraa mayi sarvvaa.ni samarpitaani, pitara.m vinaa kopi putra.m na jaanaati, yaan prati putre.na pitaa prakaa"syate taan vinaa putraad anya.h kopi pitara.m na jaanaati|


pitraa sarvvaa.ni mayi samarpitaani pitara.m vinaa kopi putra.m na jaanaati ki nca putra.m vinaa yasmai janaaya putrasta.m prakaa"sitavaan ta nca vinaa kopi pitara.m na jaanaati|


kopi manuja ii"svara.m kadaapi naapa"syat kintu pitu.h kro.dastho.advitiiya.h putrasta.m prakaa"sayat|


yaad.r"saani karmmaa.ni kenaapi kadaapi naakriyanta taad.r"saani karmmaa.ni yadi te.saa.m saak.saad aha.m naakari.sya.m tarhi te.saa.m paapa.m naabhavi.syat kintvadhunaa te d.r.s.tvaapi maa.m mama pitara ncaarttiiyanta|


te pitara.m maa nca na jaananti, tasmaad yu.smaan pratiid.r"sam aacari.syanti|


he pitaste.saa.m sarvve.saam ekatva.m bhavatu tava yathaa mayi mama ca yathaa tvayyekatva.m tathaa te.saamapyaavayorekatva.m bhavatu tena tva.m maa.m preritavaan iti jagato lokaa.h pratiyantu|


tadartha.m tva.m ya.m mahimaana.m mahyam adadaasta.m mahimaanam ahamapi tebhyo dattavaan|


yathaaha.m te.su ti.s.thaami tathaa mayi yena premnaa premaakarostat te.su ti.s.thati tadartha.m tava naamaaha.m taan j naapitavaan punarapi j naapayi.syaami|


yastvam advitiiya.h satya ii"svarastvayaa prerita"sca yii"su.h khrii.s.ta etayorubhayo.h paricaye praapte.anantaayu rbhavati|


anyacca tvam etajjagato yaallokaan mahyam adadaa aha.m tebhyastava naamnastattvaj naanam adadaa.m, te tavaivaasan, tva.m taan mahyamadadaa.h, tasmaatte tavopade"sam ag.rhlan|


mahya.m yamupade"sam adadaa ahamapi tebhyastamupade"sam adadaa.m tepi tamag.rhlan tvattoha.m nirgatya tvayaa preritobhavam atra ca vya"svasan|


ya ii"svaraad ajaayata ta.m vinaa kopi manu.syo janaka.m naadar"sat kevala.h saeva taatam adraak.siit|


tadaa te.ap.rcchan tava taata.h kutra? tato yii"su.h pratyavaadiid yuuya.m maa.m na jaaniitha matpitara nca na jaaniitha yadi maam ak.saasyata tarhi mama taatamapyak.saasyata|


ya ii"svaro madhyetimira.m prabhaa.m diipanaayaadi"sat sa yii"sukhrii.s.tasyaasya ii"svariiyatejaso j naanaprabhaayaa udayaartham asmaakam anta.hkara.ne.su diipitavaan|


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


he pitara.h, ya aadito varttamaanasta.m yuuya.m jaaniitha tasmaad yu.smaan prati likhaami| he yuvaana.h yuuya.m paapatmaana.m jitavantastasmaad yu.smaan prati likhaami| he baalakaa.h, yuuya.m pitara.m jaaniitha tasmaadaha.m yu.smaan prati likhitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्