Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 aha.m pitari prema karomi tathaa pitu rvidhivat karmmaa.ni karomiiti yena jagato lokaa jaananti tadartham utti.s.thata vaya.m sthaanaadasmaad gacchaama|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 अहं पितरि प्रेम करोमि तथा पितु र्विधिवत् कर्म्माणि करोमीति येन जगतो लोका जानन्ति तदर्थम् उत्तिष्ठत वयं स्थानादस्माद् गच्छाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অহং পিতৰি প্ৰেম কৰোমি তথা পিতু ৰ্ৱিধিৱৎ কৰ্ম্মাণি কৰোমীতি যেন জগতো লোকা জানন্তি তদৰ্থম্ উত্তিষ্ঠত ৱযং স্থানাদস্মাদ্ গচ্ছাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অহং পিতরি প্রেম করোমি তথা পিতু র্ৱিধিৱৎ কর্ম্মাণি করোমীতি যেন জগতো লোকা জানন্তি তদর্থম্ উত্তিষ্ঠত ৱযং স্থানাদস্মাদ্ গচ্ছাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အဟံ ပိတရိ ပြေမ ကရောမိ တထာ ပိတု ရွိဓိဝတ် ကရ္မ္မာဏိ ကရောမီတိ ယေန ဇဂတော လောကာ ဇာနန္တိ တဒရ္ထမ် ဥတ္တိၐ္ဌတ ဝယံ သ္ထာနာဒသ္မာဒ် ဂစ္ဆာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 ahaM pitari prEma karOmi tathA pitu rvidhivat karmmANi karOmIti yEna jagatO lOkA jAnanti tadartham uttiSThata vayaM sthAnAdasmAd gacchAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:31
17 अन्तरसन्दर्भाः  

tata.h sa ki ncidduura.m gatvaadhomukha.h patan praarthayaa ncakre, he matpitaryadi bhavitu.m "saknoti, tarhi ka.mso.aya.m matto duura.m yaatu; kintu madicchaavat na bhavatu, tvadicchaavad bhavatu|


utti.s.thata, vaya.m yaama.h, yo maa.m parakare.su masarpayi.syati, pa"syata, sa samiipamaayaati|


kintu yena majjanenaaha.m magno bhavi.syaami yaavatkaala.m tasya siddhi rna bhavi.syati taavadaha.m katika.s.ta.m praapsyaami|


ka"scijjano mama praa.naan hantu.m na "saknoti kintu svaya.m taan samarpayaami taan samarpayitu.m punargrahiitu nca mama "saktiraaste bhaaramima.m svapitu.h sakaa"saat praaptoham|


saamprata.m mama praa.naa vyaakulaa bhavanti, tasmaad he pitara etasmaat samayaan maa.m rak.sa, ityaha.m ki.m praarthayi.sye? kintvaham etatsamayaartham avatiir.navaan|


yato hetoraha.m svata.h kimapi na kathayaami, ki.m ki.m mayaa kathayitavya.m ki.m samupade.s.tavya nca iti matprerayitaa pitaa maamaaj naapayat|


nistaarotsavasya ki ncitkaalaat puurvva.m p.rthivyaa.h pitu.h samiipagamanasya samaya.h sannikar.sobhuud iti j naatvaa yii"suraaprathamaad ye.su jagatpravaasi.svaatmiiyaloke.sa prema karoti sma te.su "se.sa.m yaavat prema k.rtavaan|


pitaa yathaa mayi priitavaan ahamapi yu.smaasu tathaa priitavaan ato heto ryuuya.m nirantara.m mama premapaatraa.ni bhuutvaa ti.s.thata|


tato yii"su.h pitaram avadat, kha"nga.m ko.se sthaapaya mama pitaa mahya.m paatu.m ya.m ka.msam adadaat tenaaha.m ki.m na paasyaami?


yii"suravocat matprerakasyaabhimataanuruupakara.na.m tasyaiva karmmasiddhikaara.na nca mama bhak.sya.m|


ittha.m naramuurttim aa"sritya namrataa.m sviik.rtya m.rtyorarthata.h kru"siiyam.rtyoreva bhogaayaaj naagraahii babhuuva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्