योहन 14:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script26 kintvita.h para.m pitraa ya.h sahaayo.arthaat pavitra aatmaa mama naamni prerayi.syati sa sarvva.m "sik.sayitvaa mayoktaa.h samastaa.h kathaa yu.smaan smaarayi.syati| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari26 किन्त्वितः परं पित्रा यः सहायोऽर्थात् पवित्र आत्मा मम नाम्नि प्रेरयिष्यति स सर्व्वं शिक्षयित्वा मयोक्ताः समस्ताः कथा युष्मान् स्मारयिष्यति। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script26 কিন্ত্ৱিতঃ পৰং পিত্ৰা যঃ সহাযোঽৰ্থাৎ পৱিত্ৰ আত্মা মম নাম্নি প্ৰেৰযিষ্যতি স সৰ্ৱ্ৱং শিক্ষযিৎৱা মযোক্তাঃ সমস্তাঃ কথা যুষ্মান্ স্মাৰযিষ্যতি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script26 কিন্ত্ৱিতঃ পরং পিত্রা যঃ সহাযোঽর্থাৎ পৱিত্র আত্মা মম নাম্নি প্রেরযিষ্যতি স সর্ৱ্ৱং শিক্ষযিৎৱা মযোক্তাঃ সমস্তাঃ কথা যুষ্মান্ স্মারযিষ্যতি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script26 ကိန္တွိတး ပရံ ပိတြာ ယး သဟာယော'ရ္ထာတ် ပဝိတြ အာတ္မာ မမ နာမ္နိ ပြေရယိၐျတိ သ သရွွံ ၑိက္ၐယိတွာ မယောက္တား သမသ္တား ကထာ ယုၐ္မာန် သ္မာရယိၐျတိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script26 kintvitaH paraM pitrA yaH sahAyO'rthAt pavitra AtmA mama nAmni prErayiSyati sa sarvvaM zikSayitvA mayOktAH samastAH kathA yuSmAn smArayiSyati| अध्यायं द्रष्टव्यम् |
kintu yadaa te yu.smaan dh.rtvaa samarpayi.syanti tadaa yuuya.m yadyad uttara.m daasyatha, tadagra tasya vivecana.m maa kuruta tadartha.m ki ncidapi maa cintayata ca, tadaanii.m yu.smaaka.m mana.hsu yadyad vaakyam upasthaapayi.syate tadeva vadi.syatha, yato yuuya.m na tadvaktaara.h kintu pavitra aatmaa tasya vaktaa|
tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|