Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 aha.m yu.smaan anaathaan k.rtvaa na yaasyaami punarapi yu.smaaka.m samiipam aagami.syaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अहं युष्मान् अनाथान् कृत्वा न यास्यामि पुनरपि युष्माकं समीपम् आगमिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অহং যুষ্মান্ অনাথান্ কৃৎৱা ন যাস্যামি পুনৰপি যুষ্মাকং সমীপম্ আগমিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অহং যুষ্মান্ অনাথান্ কৃৎৱা ন যাস্যামি পুনরপি যুষ্মাকং সমীপম্ আগমিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အဟံ ယုၐ္မာန် အနာထာန် ကၖတွာ န ယာသျာမိ ပုနရပိ ယုၐ္မာကံ သမီပမ် အာဂမိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 ahaM yuSmAn anAthAn kRtvA na yAsyAmi punarapi yuSmAkaM samIpam AgamiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:18
18 अन्तरसन्दर्भाः  

yato yatra dvau trayo vaa mama naanni milanti, tatraivaaha.m te.saa.m madhye.asmi|


pa"syata, jagadanta.m yaavat sadaaha.m yu.smaabhi.h saaka.m ti.s.thaami| iti|


tato mayaa pitu.h samiipe praarthite pitaa nirantara.m yu.smaabhi.h saarddha.m sthaatum itarameka.m sahaayam arthaat satyamayam aatmaana.m yu.smaaka.m nika.ta.m pre.sayi.syati|


yadi gatvaaha.m yu.smannimitta.m sthaana.m sajjayaami tarhi panaraagatya yu.smaan svasamiipa.m ne.syaami, tato yatraaha.m ti.s.thaami tatra yuuyamapi sthaasyatha|


kiyatkaalaat para.m yuuya.m maa.m dra.s.tu.m na lapsyadhve kintu kiyatkaalaat para.m puna rdra.s.tu.m lapsyadhve yatoha.m pitu.h samiipa.m gacchaami|


yathaa mayaa yu.smaaka.m "saanti rjaayate tadartham etaa.h kathaa yu.smabhyam acakatha.m; asmin jagati yu.smaaka.m kle"so gha.ti.syate kintvak.sobhaa bhavata yato mayaa jagajjita.m|


asmaaka.m prabhu ryii"sukhrii.s.tastaata ii"svara"scaarthato yo yu.smaasu prema k.rtavaan nityaa nca saantvanaam anugrahe.nottamapratyaa"saa nca yu.smabhya.m dattavaan


yata.h sa svaya.m pariik.saa.m gatvaa ya.m du.hkhabhogam avagatastena pariik.saakraantaan upakarttu.m "saknoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्