Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 yadi mama naamnaa yat ki ncid yaacadhve tarhi tadaha.m saadhayi.syaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यदि मम नाम्ना यत् किञ्चिद् याचध्वे तर्हि तदहं साधयिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যদি মম নাম্না যৎ কিঞ্চিদ্ যাচধ্ৱে তৰ্হি তদহং সাধযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যদি মম নাম্না যৎ কিঞ্চিদ্ যাচধ্ৱে তর্হি তদহং সাধযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယဒိ မမ နာမ္နာ ယတ် ကိဉ္စိဒ် ယာစဓွေ တရှိ တဒဟံ သာဓယိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yadi mama nAmnA yat kinjcid yAcadhvE tarhi tadahaM sAdhayiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:14
6 अन्तरसन्दर्भाः  

yathaa putre.na pitu rmahimaa prakaa"sate tadartha.m mama naama procya yat praarthayi.syadhve tat saphala.m kari.syaami|


tato mayaa pitu.h samiipe praarthite pitaa nirantara.m yu.smaabhi.h saarddha.m sthaatum itarameka.m sahaayam arthaat satyamayam aatmaana.m yu.smaaka.m nika.ta.m pre.sayi.syati|


yuuya.m maa.m rocitavanta iti na, kintvahameva yu.smaan rocitavaan yuuya.m gatvaa yathaa phalaanyutpaadayatha taani phalaani caak.sayaa.ni bhavanti, tadartha.m yu.smaan nyajunaja.m tasmaan mama naama procya pitara.m yat ki ncid yaaci.syadhve tadeva sa yu.smabhya.m daasyati|


tasmin divase kaamapi kathaa.m maa.m na prak.syatha| yu.smaanaham atiyathaartha.m vadaami, mama naamnaa yat ki ncid pitara.m yaaci.syadhve tadeva sa daasyati|


puurvve mama naamnaa kimapi naayaacadhva.m, yaacadhva.m tata.h praapsyatha tasmaad yu.smaaka.m sampuur.naanando jani.syate|


ii"svaro yii"sukhrii.s.tena yu.smaan prati prasaada.m prakaa"sitavaan, tasmaadaha.m yu.smannimitta.m sarvvadaa madiiye"svara.m dhanya.m vadaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्