Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 yathaa putre.na pitu rmahimaa prakaa"sate tadartha.m mama naama procya yat praarthayi.syadhve tat saphala.m kari.syaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यथा पुत्रेण पितु र्महिमा प्रकाशते तदर्थं मम नाम प्रोच्य यत् प्रार्थयिष्यध्वे तत् सफलं करिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যথা পুত্ৰেণ পিতু ৰ্মহিমা প্ৰকাশতে তদৰ্থং মম নাম প্ৰোচ্য যৎ প্ৰাৰ্থযিষ্যধ্ৱে তৎ সফলং কৰিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যথা পুত্রেণ পিতু র্মহিমা প্রকাশতে তদর্থং মম নাম প্রোচ্য যৎ প্রার্থযিষ্যধ্ৱে তৎ সফলং করিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယထာ ပုတြေဏ ပိတု ရ္မဟိမာ ပြကာၑတေ တဒရ္ထံ မမ နာမ ပြောစျ ယတ် ပြာရ္ထယိၐျဓွေ တတ် သဖလံ ကရိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yathA putrENa pitu rmahimA prakAzatE tadarthaM mama nAma prOcya yat prArthayiSyadhvE tat saphalaM kariSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:13
36 अन्तरसन्दर्भाः  

tathaa vi"svasya praarthya yu.smaabhi ryad yaaci.syate, tadeva praapsyate|


yaacadhva.m tato yu.smabhya.m daayi.syate; m.rgayadhva.m tata udde"sa.m lapsyadhve; dvaaram aahata, tato yu.smatk.rte mukta.m bhavi.syati|


ato hetoraha.m yu.smaan vacmi, praarthanaakaale yadyadaakaa.mk.si.syadhve tattadava"sya.m praapsyatha, ittha.m vi"svasita, tata.h praapsyatha|


ata.h kaara.naat kathayaami, yaacadhva.m tato yu.smabhya.m daasyate, m.rgayadhva.m tata udde"sa.m praapsyatha, dvaaram aahata tato yu.smabhya.m dvaara.m mok.syate|


tadaa yii"suruccai.hkaaram akathayad yo jano mayi vi"svasiti sa kevale mayi vi"svasitiiti na, sa matprerake.api vi"svasiti|


yihuude bahirgate yii"surakathayad idaanii.m maanavasutasya mahimaa prakaa"sate tene"svarasyaapi mahimaa prakaa"sate|


yadi mama naamnaa yat ki ncid yaacadhve tarhi tadaha.m saadhayi.syaami|


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


yuuya.m maa.m rocitavanta iti na, kintvahameva yu.smaan rocitavaan yuuya.m gatvaa yathaa phalaanyutpaadayatha taani phalaani caak.sayaa.ni bhavanti, tadartha.m yu.smaan nyajunaja.m tasmaan mama naama procya pitara.m yat ki ncid yaaci.syadhve tadeva sa yu.smabhya.m daasyati|


yadi yuuya.m mayi ti.s.thatha mama kathaa ca yu.smaasu ti.s.thati tarhi yad vaa nchitvaa yaaci.syadhve yu.smaaka.m tadeva saphala.m bhavi.syati|


tasmin divase kaamapi kathaa.m maa.m na prak.syatha| yu.smaanaham atiyathaartha.m vadaami, mama naamnaa yat ki ncid pitara.m yaaci.syadhve tadeva sa daasyati|


tadaa mama naamnaa praarthayi.syadhve .aha.m yu.smannimitta.m pitara.m vine.sye kathaamimaa.m na vadaami;


tathaapyaha.m yathaartha.m kathayaami mama gamana.m yu.smaaka.m hitaarthameva, yato heto rgamane na k.rte sahaayo yu.smaaka.m samiipa.m naagami.syati kintu yadi gacchaami tarhi yu.smaaka.m samiipe ta.m pre.sayi.syaami|


tato yii"suravadad ii"svarasya yaddaana.m tatkiid.rk paaniiya.m paatu.m mahya.m dehi ya ittha.m tvaa.m yaacate sa vaa ka iti cedaj naasyathaastarhi tamayaaci.syathaa.h sa ca tubhyamam.rta.m toyamadaasyat|


kintu mayaa datta.m paaniiya.m ya.h pivati sa puna.h kadaapi t.r.saartto na bhavi.syati| mayaa dattam ida.m toya.m tasyaanta.h prasrava.naruupa.m bhuutvaa anantaayuryaavat sro.syati|


pa"scaad yii"suravadad yu.smaanaha.m yathaarthatara.m vadaami putra.h pitara.m yadyat karmma kurvvanta.m pa"syati tadatirikta.m svecchaata.h kimapi karmma karttu.m na "saknoti| pitaa yat karoti putropi tadeva karoti|


anantaram utsavasya carame.ahani arthaat pradhaanadine yii"surutti.s.than uccai.hkaaram aahvayan uditavaan yadi ka"scit t.r.saartto bhavati tarhi mamaantikam aagatya pivatu|


ataeva parabhaa.saavaadii yad arthakaro.api bhavet tat praarthayataa.m|


yatastasmaad ubhayapak.siiyaa vayam ekenaatmanaa pitu.h samiipa.m gamanaaya saamarthya.m praaptavanta.h|


praaptavantastamasmaaka.m prabhu.m yii"su.m khrii.s.tamadhi sa kaalaavasthaayaa.h puurvva.m ta.m manoratha.m k.rtavaan|


ato heto.h svargap.rthivyo.h sthita.h k.rtsno va.m"so yasya naamnaa vikhyaatastam


mama "saktidaayakena khrii.s.tena sarvvameva mayaa "sakya.m bhavati|


vaacaa karmma.naa vaa yad yat kuruta tat sarvva.m prabho ryii"so rnaamnaa kuruta tena pitaram ii"svara.m dhanya.m vadata ca|


ataeva yii"sunaasmaabhi rnitya.m pra"sa.msaaruupo balirarthatastasya naamaa"ngiikurvvataam o.s.thaadharaa.naa.m phalam ii"svaraaya daatavya.m|


asmaaka.m yo mahaayaajako .asti so.asmaaka.m du.hkhai rdu.hkhito bhavitum a"sakto nahi kintu paapa.m vinaa sarvvavi.saye vayamiva pariik.sita.h|


tato heto rye maanavaastene"svarasya sannidhi.m gacchanti taan sa "se.sa.m yaavat paritraatu.m "saknoti yataste.saa.m k.rte praarthanaa.m karttu.m sa satata.m jiivati|


yu.smaaka.m kasyaapi j naanaabhaavo yadi bhavet tarhi ya ii"svara.h saralabhaavena tiraskaara nca vinaa sarvvebhyo dadaati tata.h sa yaacataa.m tatastasmai daayi.syate|


yuuya.m parasparam aparaadhaan a"ngiikurudhvam aarogyapraaptyartha ncaikajano .anyasya k.rte praarthanaa.m karotu dhaarmmikasya sayatnaa praarthanaa bahu"saktivi"si.s.taa bhavati|


yuuyamapi jiivatprastaraa iva niciiyamaanaa aatmikamandira.m khrii.s.tena yii"sunaa ce"svarato.sakaa.naam aatmikabaliinaa.m daanaartha.m pavitro yaajakavargo bhavatha|


yacca praarthayaamahe tat tasmaat praapnuma.h, yato vaya.m tasyaaj naa.h paalayaamastasya saak.saat tu.s.tijanakam aacaara.m kurmma"sca|


tasyaantike .asmaaka.m yaa pratibhaa bhavati tasyaa.h kaara.namida.m yad vaya.m yadi tasyaabhimata.m kimapi ta.m yaacaamahe tarhi so .asmaaka.m vaakya.m "s.r.noti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्