Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:36 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

36 "simonapitara.h p.r.s.thavaan he prabho bhavaan kutra yaasyati? tato yii"su.h pratyavadat, aha.m yatsthaana.m yaami tatsthaana.m saamprata.m mama pa"scaad gantu.m na "sakno.si kintu pa"scaad gami.syasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 शिमोनपितरः पृष्ठवान् हे प्रभो भवान् कुत्र यास्यति? ततो यीशुः प्रत्यवदत्, अहं यत्स्थानं यामि तत्स्थानं साम्प्रतं मम पश्चाद् गन्तुं न शक्नोषि किन्तु पश्चाद् गमिष्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 শিমোনপিতৰঃ পৃষ্ঠৱান্ হে প্ৰভো ভৱান্ কুত্ৰ যাস্যতি? ততো যীশুঃ প্ৰত্যৱদৎ, অহং যৎস্থানং যামি তৎস্থানং সাম্প্ৰতং মম পশ্চাদ্ গন্তুং ন শক্নোষি কিন্তু পশ্চাদ্ গমিষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 শিমোনপিতরঃ পৃষ্ঠৱান্ হে প্রভো ভৱান্ কুত্র যাস্যতি? ততো যীশুঃ প্রত্যৱদৎ, অহং যৎস্থানং যামি তৎস্থানং সাম্প্রতং মম পশ্চাদ্ গন্তুং ন শক্নোষি কিন্তু পশ্চাদ্ গমিষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ၑိမောနပိတရး ပၖၐ္ဌဝါန် ဟေ ပြဘော ဘဝါန် ကုတြ ယာသျတိ? တတော ယီၑုး ပြတျဝဒတ်, အဟံ ယတ္သ္ထာနံ ယာမိ တတ္သ္ထာနံ သာမ္ပြတံ မမ ပၑ္စာဒ် ဂန္တုံ န ၑက္နောၐိ ကိန္တု ပၑ္စာဒ် ဂမိၐျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 zimOnapitaraH pRSThavAn hE prabhO bhavAn kutra yAsyati? tatO yIzuH pratyavadat, ahaM yatsthAnaM yAmi tatsthAnaM sAmprataM mama pazcAd gantuM na zaknOSi kintu pazcAd gamiSyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:36
8 अन्तरसन्दर्भाः  

he vatsaa aha.m yu.smaabhi.h saarddha.m ki ncitkaalamaatram aase, tata.h para.m maa.m m.rgayi.syadhve kintvaha.m yatsthaana.m yaami tatsthaana.m yuuya.m gantu.m na "sak.syatha, yaamimaa.m kathaa.m yihuudiiyebhya.h kathitavaan tathaadhunaa yu.smabhyamapi kathayaami|


mama pitu g.rhe bahuuni vaasasthaani santi no cet puurvva.m yu.smaan aj naapayi.sya.m yu.smadartha.m sthaana.m sajjayitu.m gacchaami|


tata.h "si.syaa.naa.m kiyanto janaa.h paraspara.m vaditum aarabhanta, kiyatkaalaat para.m maa.m dra.s.tu.m na lapsyadhve kintu kiyatkaalaat para.m puna rdra.s.tu.m lapsyadhve yatoha.m pitu.h samiipa.m gacchaami, iti yad vaakyam aya.m vadati tat ki.m?


saamprata.m svasya prerayitu.h samiipa.m gacchaami tathaapi tva.m kka gacchasi kathaametaa.m yu.smaaka.m kopi maa.m na p.rcchati|


yato .asmaaka.m prabhu ryii"sukhrii.s.to maa.m yat j naapitavaan tadanusaaraad duu.syametat mayaa "siighra.m tyaktavyam iti jaanaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्