Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 yadaa "saitaan ta.m parahaste.su samarpayitu.m "simona.h putrasya ii.skaariyotiyasya yihuudaa anta.hkara.ne kuprav.rtti.m samaarpayat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यदा शैतान् तं परहस्तेषु समर्पयितुं शिमोनः पुत्रस्य ईष्कारियोतियस्य यिहूदा अन्तःकरणे कुप्रवृत्तिं समार्पयत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যদা শৈতান্ তং পৰহস্তেষু সমৰ্পযিতুং শিমোনঃ পুত্ৰস্য ঈষ্কাৰিযোতিযস্য যিহূদা অন্তঃকৰণে কুপ্ৰৱৃত্তিং সমাৰ্পযৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যদা শৈতান্ তং পরহস্তেষু সমর্পযিতুং শিমোনঃ পুত্রস্য ঈষ্কারিযোতিযস্য যিহূদা অন্তঃকরণে কুপ্রৱৃত্তিং সমার্পযৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယဒါ ၑဲတာန် တံ ပရဟသ္တေၐု သမရ္ပယိတုံ ၑိမောနး ပုတြသျ ဤၐ္ကာရိယောတိယသျ ယိဟူဒါ အန္တးကရဏေ ကုပြဝၖတ္တိံ သမာရ္ပယတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yadA zaitAn taM parahastESu samarpayituM zimOnaH putrasya ISkAriyOtiyasya yihUdA antaHkaraNE kupravRttiM samArpayat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:3
22 अन्तरसन्दर्भाः  

pitraa mayi sarvvaa.ni samarpitaani, pitara.m vinaa kopi putra.m na jaanaati, yaan prati putre.na pitaa prakaa"syate taan vinaa putraad anya.h kopi pitara.m na jaanaati|


yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|


pitraa sarvvaa.ni mayi samarpitaani pitara.m vinaa kopi putra.m na jaanaati ki nca putra.m vinaa yasmai janaaya putrasta.m prakaa"sitavaan ta nca vinaa kopi pitara.m na jaanaati|


kopi manuja ii"svara.m kadaapi naapa"syat kintu pitu.h kro.dastho.advitiiya.h putrasta.m prakaa"sayat|


nistaarotsavasya ki ncitkaalaat puurvva.m p.rthivyaa.h pitu.h samiipagamanasya samaya.h sannikar.sobhuud iti j naatvaa yii"suraaprathamaad ye.su jagatpravaasi.svaatmiiyaloke.sa prema karoti sma te.su "se.sa.m yaavat prema k.rtavaan|


tva.m yollokaan tasya haste samarpitavaan sa yathaa tebhyo.anantaayu rdadaati tadartha.m tva.m praa.nimaatraa.naam adhipatitvabhaara.m tasmai dattavaan|


ya.h svarge.asti ya.m ca svargaad avaarohat ta.m maanavatanaya.m vinaa kopi svarga.m naarohat|


pitaa putre sneha.m k.rtvaa tasya haste sarvvaa.ni samarpitavaan|


tato yii"suravadad aham alpadinaani yu.smaabhi.h saarddha.m sthitvaa matprerayitu.h samiipa.m yaasyaami|


tadaa yii"su.h pratyuditavaan yadyapi svaarthe.aha.m svaya.m saak.sya.m dadaami tathaapi mat saak.sya.m graahya.m yasmaad aha.m kuta aagatosmi kva yaami ca tadaha.m jaanaami kintu kuta aagatosmi kutra gacchaami ca tad yuuya.m na jaaniitha|


tato yii"sunaa kathitam ii"svaro yadi yu.smaaka.m taatobhavi.syat tarhi yuuya.m mayi premaakari.syata yatoham ii"svaraannirgatyaagatosmi svato naagatoha.m sa maa.m praahi.not|


ato ya.m yii"su.m yuuya.m kru"se.ahata parame"svarasta.m prabhutvaabhi.siktatvapade nyayu.mkteti israayeliiyaa lokaa ni"scita.m jaanantu|


likhitamaaste sarvvaa.ni tasya paadayo rva"siik.rtaani| kintu sarvvaa.nyeva tasya va"siik.rtaaniityukte sati sarvvaa.ni yena tasya va"siik.rtaani sa svaya.m tasya va"siibhuuto na jaata iti vyakta.m|


sa etasmin "se.sakaale nijaputre.naasmabhya.m kathitavaan| sa ta.m putra.m sarvvaadhikaari.na.m k.rtavaan tenaiva ca sarvvajaganti s.r.s.tavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्