Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 sarvve.su yu.smaasu kathaamimaa.m kathayaami iti na, ye mama manoniitaastaanaha.m jaanaami, kintu mama bhak.syaa.ni yo bhu"nkte matpraa.napraatikuulyata.h| utthaapayati paadasya muula.m sa e.sa maanava.h|yadetad dharmmapustakasya vacana.m tadanusaare.naava"sya.m gha.ti.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 सर्व्वेषु युष्मासु कथामिमां कथयामि इति न, ये मम मनोनीतास्तानहं जानामि, किन्तु मम भक्ष्याणि यो भुङ्क्ते मत्प्राणप्रातिकूल्यतः। उत्थापयति पादस्य मूलं स एष मानवः।यदेतद् धर्म्मपुस्तकस्य वचनं तदनुसारेणावश्यं घटिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 সৰ্ৱ্ৱেষু যুষ্মাসু কথামিমাং কথযামি ইতি ন, যে মম মনোনীতাস্তানহং জানামি, কিন্তু মম ভক্ষ্যাণি যো ভুঙ্ক্তে মৎপ্ৰাণপ্ৰাতিকূল্যতঃ| উত্থাপযতি পাদস্য মূলং স এষ মানৱঃ| যদেতদ্ ধৰ্ম্মপুস্তকস্য ৱচনং তদনুসাৰেণাৱশ্যং ঘটিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 সর্ৱ্ৱেষু যুষ্মাসু কথামিমাং কথযামি ইতি ন, যে মম মনোনীতাস্তানহং জানামি, কিন্তু মম ভক্ষ্যাণি যো ভুঙ্ক্তে মৎপ্রাণপ্রাতিকূল্যতঃ| উত্থাপযতি পাদস্য মূলং স এষ মানৱঃ| যদেতদ্ ধর্ম্মপুস্তকস্য ৱচনং তদনুসারেণাৱশ্যং ঘটিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 သရွွေၐု ယုၐ္မာသု ကထာမိမာံ ကထယာမိ ဣတိ န, ယေ မမ မနောနီတာသ္တာနဟံ ဇာနာမိ, ကိန္တု မမ ဘက္ၐျာဏိ ယော ဘုင်္က္တေ မတ္ပြာဏပြာတိကူလျတး၊ ဥတ္ထာပယတိ ပါဒသျ မူလံ သ ဧၐ မာနဝး၊ ယဒေတဒ် ဓရ္မ္မပုသ္တကသျ ဝစနံ တဒနုသာရေဏာဝၑျံ ဃဋိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 sarvvESu yuSmAsu kathAmimAM kathayAmi iti na, yE mama manOnItAstAnahaM jAnAmi, kintu mama bhakSyANi yO bhugktE matprANaprAtikUlyataH| utthApayati pAdasya mUlaM sa ESa mAnavaH|yadEtad dharmmapustakasya vacanaM tadanusArENAvazyaM ghaTiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:18
27 अन्तरसन्दर्भाः  

ya.h pitari maatari vaa mattodhika.m priiyate, sa na madarha.h;


apara.m bhu njaana uktavaan yu.smaan tathya.m vadaami, yu.smaakameko maa.m parakare.su samarpayi.syati|


tata.h sa jagaada, mayaa saaka.m yo jano bhojanapaatre kara.m sa.mk.sipati, sa eva maa.m parakare.su samarpayi.syati|


anantara.m yii"su.h saaya.mkaale dvaada"sabhi.h "si.syai.h saarddha.m jagaama;


sarvve.su bhojanaaya propavi.s.te.su sa taanuditavaan yu.smaanaha.m yathaartha.m vyaaharaami, atra yu.smaakameko jano yo mayaa saha bhu.mkte maa.m parakere.su samarpayi.syate|


tata.h sa pratyavadad ete.saa.m dvaada"saanaa.m yo jano mayaa sama.m bhojanaapaatre paa.ni.m majjayi.syati sa eva|


pa"syata yo maa.m parakare.su samarpayi.syati sa mayaa saha bhojanaasana upavi"sati|


etaa.m kathaa.m kathayitvaa yii"su rdu.hkhii san pramaa.na.m dattvaa kathitavaan aha.m yu.smaanatiyathaartha.m vadaami yu.smaakam eko jano maa.m parakare.su samarpayi.syati|


tata.h sa kamuddi"sya kathaametaa.m kathitavaan ityatra sandigdhaa.h "si.syaa.h paraspara.m mukhamaalokayitu.m praarabhanta|


tato yii"su.h pratyavadad ekakha.n.da.m puupa.m majjayitvaa yasmai daasyaami saeva sa.h; pa"scaat puupakha.n.dameka.m majjayitvaa "simona.h putraaya ii.skariyotiiyaaya yihuudai dattavaan|


yuuya.m maa.m rocitavanta iti na, kintvahameva yu.smaan rocitavaan yuuya.m gatvaa yathaa phalaanyutpaadayatha taani phalaani caak.sayaa.ni bhavanti, tadartha.m yu.smaan nyajunaja.m tasmaan mama naama procya pitara.m yat ki ncid yaaci.syadhve tadeva sa yu.smabhya.m daasyati|


yadi yuuya.m jagato lokaa abhavi.syata tarhi jagato lokaa yu.smaan aatmiiyaan buddhvaapre.syanta; kintu yuuya.m jagato lokaa na bhavatha, aha.m yu.smaan asmaajjagato.arocayam etasmaat kaara.naajjagato lokaa yu.smaan .rtiiyante|


tasmaat te.akaara.na.m maam .rtiiyante yadetad vacana.m te.saa.m "saastre likhitamaaste tat saphalam abhavat|


yaavanti dinaani jagatyasmin tai.h sahaahamaasa.m taavanti dinaani taan tava naamnaaha.m rak.sitavaan; yaallokaan mahyam adadaastaan sarvvaan ahamarak.sa.m, te.saa.m madhye kevala.m vinaa"sapaatra.m haarita.m tena dharmmapustakasya vacana.m pratyak.sa.m bhavati|


eva.m sati yii"su.h svasya m.rtyau yaa.m kathaa.m kathitavaan saa saphalaabhavat|


tasmaatte vyaaharan etat ka.h praapsyati? tanna kha.n.dayitvaa tatra gu.tikaapaata.m karavaama| vibhajante.adhariiya.m me vasana.m te paraspara.m| mamottariiyavastraartha.m gu.tikaa.m paatayanti ca| iti yadvaakya.m dharmmapustake likhitamaaste tat senaaga.nenettha.m vyavahara.naat siddhamabhavat|


pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|


tadaa yii"suravadat kimaha.m yu.smaaka.m dvaada"sajanaan manoniitaan na k.rtavaan? kintu yu.smaaka.m madhyepi ka"scideko vighnakaarii vidyate|


he bhraat.rga.na yii"sudhaari.naa.m lokaanaa.m pathadar"sako yo yihuudaastasmin daayuudaa pavitra aatmaa yaa.m kathaa.m kathayaamaasa tasyaa.h pratyak.siibhavanasyaava"syakatvam aasiit|


sa svanidhanadu.hkhabhogaat param anekapratyayak.sapramaa.nau.h sva.m sajiiva.m dar"sayitvaa


vaya.m svaan gho.sayaama iti nahi kintu khrii.s.ta.m yii"su.m prabhumevaasmaa.m"sca yii"so.h k.rte yu.smaaka.m paricaarakaan gho.sayaama.h|


apara.m yasya samiipe sviiyaa sviiyaa kathaasmaabhi.h kathayitavyaa tasyaagocara.h ko.api praa.nii naasti tasya d.r.s.tau sarvvamevaanaav.rta.m prakaa"sita ncaaste|


tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्