Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 aha.m yu.smaanatiyathaartha.m vadaami, prabho rdaaso na mahaan prerakaacca prerito na mahaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अहं युष्मानतियथार्थं वदामि, प्रभो र्दासो न महान् प्रेरकाच्च प्रेरितो न महान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অহং যুষ্মানতিযথাৰ্থং ৱদামি, প্ৰভো ৰ্দাসো ন মহান্ প্ৰেৰকাচ্চ প্ৰেৰিতো ন মহান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অহং যুষ্মানতিযথার্থং ৱদামি, প্রভো র্দাসো ন মহান্ প্রেরকাচ্চ প্রেরিতো ন মহান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အဟံ ယုၐ္မာနတိယထာရ္ထံ ဝဒါမိ, ပြဘော ရ္ဒာသော န မဟာန် ပြေရကာစ္စ ပြေရိတော န မဟာန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 ahaM yuSmAnatiyathArthaM vadAmi, prabhO rdAsO na mahAn prErakAcca prEritO na mahAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:16
7 अन्तरसन्दर्भाः  

guro.h "si.syo na "sre.s.tha.h kintu "si.sye siddhe sati sa gurutulyo bhavitu.m "saknoti|


daasa.h prabho rmahaan na bhavati mamaitat puurvviiya.m vaakya.m smarata; te yadi maamevaataa.dayan tarhi yu.smaanapi taa.dayi.syanti, yadi mama vaakya.m g.rhlanti tarhi yu.smaakamapi vaakya.m grahii.syanti|


tadaa yii"suruttara.m dattavaan tavaaha.m yathaarthatara.m vyaaharaami punarjanmani na sati kopi maanava ii"svarasya raajya.m dra.s.tu.m na "saknoti|


yii"suravaadiid yathaarthataram aha.m kathayaami manuje toyaatmabhyaa.m puna rna jaate sa ii"svarasya raajya.m prave.s.tu.m na "saknoti|


yadi ka"scit tiitasya tattva.m jij naasate tarhi sa mama sahabhaagii yu.smanmadhye sahakaarii ca, aparayo rbhraatrostattva.m vaa yadi jij naasate tarhi tau samitiinaa.m duutau khrii.s.tasya pratibimbau ceti tena j naayataa.m|


apara.m ya ipaaphradiito mama bhraataa karmmayuddhaabhyaa.m mama sahaaya"sca yu.smaaka.m duuto madiiyopakaaraaya pratinidhi"scaasti yu.smatsamiipe tasya pre.sa.nam aava"syakam amanye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्