Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 yuuya.m maa.m guru.m prabhu nca vadatha tat satyameva vadatha yatoha.m saeva bhavaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यूयं मां गुरुं प्रभुञ्च वदथ तत् सत्यमेव वदथ यतोहं सएव भवामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যূযং মাং গুৰুং প্ৰভুঞ্চ ৱদথ তৎ সত্যমেৱ ৱদথ যতোহং সএৱ ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যূযং মাং গুরুং প্রভুঞ্চ ৱদথ তৎ সত্যমেৱ ৱদথ যতোহং সএৱ ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယူယံ မာံ ဂုရုံ ပြဘုဉ္စ ဝဒထ တတ် သတျမေဝ ဝဒထ ယတောဟံ သဧဝ ဘဝါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yUyaM mAM guruM prabhunjca vadatha tat satyamEva vadatha yatOhaM saEva bhavAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:13
18 अन्तरसन्दर्भाः  

ittha.m manujaputra.h sevyo bhavitu.m nahi, kintu sevitu.m bahuunaa.m paritraa.namuulyaartha.m svapraa.naan daatu ncaagata.h|


tadaa sa kathayaamaasa, tva.m yathaartha.m pratyavoca.h, ittham aacara tenaiva jiivi.syasi|


apara nca mamaaj naanuruupa.m naacaritvaa kuto maa.m prabho prabho iti vadatha?


"simon pratyuvaaca, mayaa budhyate yasyaadhikam .r.na.m cak.same sa iti; tato yii"susta.m vyaajahaara, tva.m yathaartha.m vyacaaraya.h|


yaa mariyam prabhu.m sugandhitelaina marddayitvaa svake"saistasya cara.nau samamaarjat tasyaa bhraataa sa iliyaasar rogii|


iti kathaa.m kathayitvaa saa gatvaa svaa.m bhaginii.m mariyama.m guptamaahuuya vyaaharat gururupati.s.thati tvaamaahuuyati ca|


apara nca he prabho bhavaan yasmin priiyate sa eva pii.ditostiiti kathaa.m kathayitvaa tasya bhaginyau pre.sitavatyau|


iti hetoraha.m yu.smabhya.m nivedayaami, ii"svarasyaatmanaa bhaa.samaa.na.h ko.api yii"su.m "sapta iti na vyaaharati, puna"sca pavitre.naatmanaa viniita.m vinaanya.h ko.api yii"su.m prabhuriti vyaaharttu.m na "saknoti|


tathaapyasmaakamadvitiiya ii"svara.h sa pitaa yasmaat sarvve.saa.m yadartha ncaasmaaka.m s.r.s.ti rjaataa, asmaaka ncaadvitiiya.h prabhu.h sa yii"su.h khrii.s.to yena sarvvavastuunaa.m yenaasmaakamapi s.r.s.ti.h k.rtaa|


apara.m he prabhava.h, yu.smaabhi rbhartsana.m vihaaya taan prati nyaayyaacara.na.m kriyataa.m ya"sca kasyaapi pak.sapaata.m na karoti yu.smaakamapi taad.r"sa eka.h prabhu.h svarge vidyata iti j naayataa.m|


taatasthe"svarasya mahimne ca yii"sukhrii.s.ta.h prabhuriti jihvaabhi.h sviikarttavya.m|


ki ncaadhunaapyaha.m matprabho.h khrii.s.tasya yii"so rj naanasyotk.r.s.tataa.m buddhvaa tat sarvva.m k.sati.m manye|


eka ii"svaro .astiiti tva.m pratye.si| bhadra.m karo.si| bhuutaa api tat pratiyanti kampante ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्