Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 daridraa yu.smaaka.m sannidhau sarvvadaa ti.s.thanti kintvaha.m sarvvadaa yu.smaaka.m sannidhau na ti.s.thaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 दरिद्रा युष्माकं सन्निधौ सर्व्वदा तिष्ठन्ति किन्त्वहं सर्व्वदा युष्माकं सन्निधौ न तिष्ठामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 দৰিদ্ৰা যুষ্মাকং সন্নিধৌ সৰ্ৱ্ৱদা তিষ্ঠন্তি কিন্ত্ৱহং সৰ্ৱ্ৱদা যুষ্মাকং সন্নিধৌ ন তিষ্ঠামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 দরিদ্রা যুষ্মাকং সন্নিধৌ সর্ৱ্ৱদা তিষ্ঠন্তি কিন্ত্ৱহং সর্ৱ্ৱদা যুষ্মাকং সন্নিধৌ ন তিষ্ঠামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဒရိဒြာ ယုၐ္မာကံ သန္နိဓော် သရွွဒါ တိၐ္ဌန္တိ ကိန္တွဟံ သရွွဒါ ယုၐ္မာကံ သန္နိဓော် န တိၐ္ဌာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 daridrA yuSmAkaM sannidhau sarvvadA tiSThanti kintvahaM sarvvadA yuSmAkaM sannidhau na tiSThAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:8
9 अन्तरसन्दर्भाः  

yu.smaakama.m samiipe daridraa.h satatamevaasate, kintu yu.smaakamantikeha.m naase satata.m|


daridraa.h sarvvadaa yu.smaabhi.h saha ti.s.thanti, tasmaad yuuya.m yadecchatha tadaiva taanupakarttaa.m "saknutha, kintvaha.m yubhaabhi.h saha nirantara.m na ti.s.thaami|


tadaa yii"surakathaayad yu.smaabhi.h saarddham alpadinaani jyotiraaste, yathaa yu.smaan andhakaaro naacchaadayati tadartha.m yaavatkaala.m yu.smaabhi.h saarddha.m jyotisti.s.thati taavatkaala.m gacchata; yo jano.andhakaare gacchati sa kutra yaatiiti na jaanaati|


he vatsaa aha.m yu.smaabhi.h saarddha.m ki ncitkaalamaatram aase, tata.h para.m maa.m m.rgayi.syadhve kintvaha.m yatsthaana.m yaami tatsthaana.m yuuya.m gantu.m na "sak.syatha, yaamimaa.m kathaa.m yihuudiiyebhya.h kathitavaan tathaadhunaa yu.smabhyamapi kathayaami|


tata.h para.m yii"su.h punaruditavaan adhunaaha.m gacchaami yuuya.m maa.m gave.sayi.syatha kintu nijai.h paapai rmari.syatha yat sthaanam aha.m yaasyaami tat sthaanam yuuya.m yaatu.m na "sak.syatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्