Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:47 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

47 mama kathaa.m "srutvaa yadi ka"scin na vi"svasiti tarhi tamaha.m do.si.na.m na karomi, yato heto rjagato janaanaa.m do.saan ni"scitaan karttu.m naagatya taan paricaatum aagatosmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 मम कथां श्रुत्वा यदि कश्चिन् न विश्वसिति तर्हि तमहं दोषिणं न करोमि, यतो हेतो र्जगतो जनानां दोषान् निश्चितान् कर्त्तुं नागत्य तान् परिचातुम् आगतोस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 মম কথাং শ্ৰুৎৱা যদি কশ্চিন্ ন ৱিশ্ৱসিতি তৰ্হি তমহং দোষিণং ন কৰোমি, যতো হেতো ৰ্জগতো জনানাং দোষান্ নিশ্চিতান্ কৰ্ত্তুং নাগত্য তান্ পৰিচাতুম্ আগতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 মম কথাং শ্রুৎৱা যদি কশ্চিন্ ন ৱিশ্ৱসিতি তর্হি তমহং দোষিণং ন করোমি, যতো হেতো র্জগতো জনানাং দোষান্ নিশ্চিতান্ কর্ত্তুং নাগত্য তান্ পরিচাতুম্ আগতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 မမ ကထာံ ၑြုတွာ ယဒိ ကၑ္စိန် န ဝိၑွသိတိ တရှိ တမဟံ ဒေါၐိဏံ န ကရောမိ, ယတော ဟေတော ရ္ဇဂတော ဇနာနာံ ဒေါၐာန် နိၑ္စိတာန် ကရ္တ္တုံ နာဂတျ တာန် ပရိစာတုမ် အာဂတောသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 mama kathAM zrutvA yadi kazcin na vizvasiti tarhi tamahaM dOSiNaM na karOmi, yatO hEtO rjagatO janAnAM dOSAn nizcitAn karttuM nAgatya tAn paricAtum AgatOsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:47
13 अन्तरसन्दर्भाः  

tasmaadavadhaddha.m, ete.saa.m k.sudrapraa.ninaam ekamapi maa tucchiikuruta,


yato yu.smaanaha.m tathya.m braviimi, svarge te.saa.m duutaa mama svargasthasya pituraasya.m nitya.m pa"syanti| eva.m ye ye haaritaastaan rak.situ.m manujaputra aagacchat|


ittha.m manujaputra.h sevyo bhavitu.m nahi, kintu sevitu.m bahuunaa.m paritraa.namuulyaartha.m svapraa.naan daatu ncaagata.h|


yad haarita.m tat m.rgayitu.m rak.situ nca manu.syaputra aagatavaan|


manujasuto manujaanaa.m praa.naan naa"sayitu.m naagacchat, kintu rak.situm aagacchat| pa"scaad itaragraama.m te yayu.h|


ya.h ka"scin maa.m na "sraddhaaya mama katha.m na g.rhlaati, anyasta.m do.si.na.m kari.syati vastutastu yaa.m kathaamaham acakatha.m saa kathaa carame.anhi ta.m do.si.na.m kari.syati|


ii"svaro jagato lokaan da.n.dayitu.m svaputra.m na pre.sya taan paritraatu.m pre.sitavaan|


putu.h samiipe.aha.m yu.smaan apavadi.syaamiiti maa cintayata yasmin , yasmin yu.smaaka.m vi"svasa.h saeva muusaa yu.smaan apavadati|


yu.smaasu mayaa bahuvaakya.m vakttavya.m vicaarayitavya nca kintu matprerayitaa satyavaadii tasya samiipe yadaha.m "srutavaan tadeva jagate kathayaami|


asmaaka.m prabho rdiirghasahi.s.nutaa nca paritraa.najanikaa.m manyadhva.m| asmaaka.m priyabhraatre paulaaya yat j naanam adaayi tadanusaare.na so.api patre yu.smaan prati tadevaalikhat|


pitaa jagatraataara.m putra.m pre.sitavaan etad vaya.m d.r.s.tvaa pramaa.nayaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्