Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:43 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

43 yata ii"svarasya pra"sa.msaato maanavaanaa.m pra"sa.msaayaa.m te.apriyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 यत ईश्वरस्य प्रशंसातो मानवानां प्रशंसायां तेऽप्रियन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 যত ঈশ্ৱৰস্য প্ৰশংসাতো মানৱানাং প্ৰশংসাযাং তেঽপ্ৰিযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 যত ঈশ্ৱরস্য প্রশংসাতো মানৱানাং প্রশংসাযাং তেঽপ্রিযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ယတ ဤၑွရသျ ပြၑံသာတော မာနဝါနာံ ပြၑံသာယာံ တေ'ပြိယန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 yata Izvarasya prazaMsAtO mAnavAnAM prazaMsAyAM tE'priyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:43
20 अन्तरसन्दर्भाः  

tva.m yadaa dadaasi tadaa kapa.tino janaa yathaa manujebhya.h pra"sa.msaa.m praaptu.m bhajanabhavane raajamaarge ca tuurii.m vaadayanti, tathaa maa kuriु, aha.m tubhya.m yathaartha.m kathayaami, te svakaaya.m phalam alabhanta|


tata.h sa uvaaca, yuuya.m manu.syaa.naa.m nika.te svaan nirdo.saan dar"sayatha kintu yu.smaakam anta.hkara.naanii"svaro jaanaati, yat manu.syaa.naam ati pra"sa.msya.m tad ii"svarasya gh.r.nya.m|


tata.h sa uvaaca tvamuttamo daasa.h svalpena vi"svaasyo jaata ita.h kaara.naat tva.m da"sanagaraa.naam adhipo bhava|


ka"scid yadi mama sevako bhavitu.m vaa nchati tarhi sa mama pa"scaadgaamii bhavatu, tasmaad aha.m yatra ti.s.thaami mama sevakeाpi tatra sthaasyati; yo jano maa.m sevate mama pitaapi ta.m samma.msyate|


yuuyam ii"svaraat satkaara.m na ci.s.tatvaa kevala.m paraspara.m satkaaram ced aadadhvve tarhi katha.m vi"svasitu.m "saknutha?


yo jana.h svata.h kathayati sa sviiya.m gauravam iihate kintu ya.h prerayitu rgauravam iihate sa satyavaadii tasmin kopyadharmmo naasti|


yii"su.h pratyavocad yadyaha.m sva.m svaya.m sammanye tarhi mama tat sammanana.m kimapi na kintu mama taato ya.m yuuya.m sviiyam ii"svara.m bhaa.sadhve saeva maa.m sammanute|


kintu yo jana aantariko yihuudii sa eva yihuudii apara nca kevalalikhitayaa vyavasthayaa na kintu maanasiko yastvakchedo yasya ca pra"sa.msaa manu.syebhyo na bhuutvaa ii"svaraad bhavati sa eva tvakcheda.h|


vastutastu ye janaa dhairyya.m dh.rtvaa satkarmma kurvvanto mahimaa satkaaro.amaratva ncaitaani m.rgayante tebhyo.anantaayu rdaasyati|


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


svena ya.h pra"sa.msyate sa pariik.sito nahi kintu prabhunaa ya.h pra"sa.msyate sa eva pariik.sita.h|


vaya.m khrii.s.tasya preritaa iva gauravaanvitaa bhavitum a"sak.syaama kintu yu.smatta.h parasmaad vaa kasmaadapi maanavaad gaurava.m na lipsamaanaa yu.smanmadhye m.rdubhaavaa bhuutvaavarttaamahi|


kintvii"svarasya saak.saad bahumuulyak.samaa"saantibhaavaak.sayaratnena yukto gupta aantarikamaanava eva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्