Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 tac"srutvaa samiipasthalokaanaa.m kecid avadan megho.agarjiit, kecid avadan svargiiyaduuto.anena saha kathaamacakathat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 तच्श्रुत्वा समीपस्थलोकानां केचिद् अवदन् मेघोऽगर्जीत्, केचिद् अवदन् स्वर्गीयदूतोऽनेन सह कथामचकथत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 তচ্শ্ৰুৎৱা সমীপস্থলোকানাং কেচিদ্ অৱদন্ মেঘোঽগৰ্জীৎ, কেচিদ্ অৱদন্ স্ৱৰ্গীযদূতোঽনেন সহ কথামচকথৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 তচ্শ্রুৎৱা সমীপস্থলোকানাং কেচিদ্ অৱদন্ মেঘোঽগর্জীৎ, কেচিদ্ অৱদন্ স্ৱর্গীযদূতোঽনেন সহ কথামচকথৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တစ္ၑြုတွာ သမီပသ္ထလောကာနာံ ကေစိဒ် အဝဒန် မေဃော'ဂရ္ဇီတ်, ကေစိဒ် အဝဒန် သွရ္ဂီယဒူတော'နေန သဟ ကထာမစကထတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 taczrutvA samIpasthalOkAnAM kEcid avadan mEghO'garjIt, kEcid avadan svargIyadUtO'nEna saha kathAmacakathat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:29
12 अन्तरसन्दर्भाः  

tasya sa"ngino lokaa api ta.m "sabda.m "srutavanta.h kintu kamapi na d.r.s.tvaa stabdhaa.h santa.h sthitavanta.h|


anantaram ii"svarasya svargasthamandirasya dvaara.m mukta.m tanmandiramadhye ca niyamama njuu.saa d.r"syaabhavat, tena ta.dito ravaa.h stanitaani bhuumikampo gurutara"silaav.r.s.ti"scaitaani samabhavan|


anantara.m bahutoyaanaa.m rava iva gurutarastanitasya ca rava iva eko rava.h svargaat mayaa"sraavi| mayaa "sruta.h sa ravo vii.naavaadakaanaa.m vii.naavaadanasya sad.r"sa.h|


anantara.m mayi niriik.samaa.ne me.sa"saavakena taasaa.m saptamudraa.naam ekaa mudraa muktaa tataste.saa.m catur.naam ekasya praa.nina aagatya pa"syetivaacako meghagarjanatulyo ravo mayaa "sruta.h|


pa"scaat sa duuto dhuupaadhaara.m g.rhiitvaa vedyaa vahninaa puurayitvaa p.rthivyaa.m nik.siptavaan tena ravaa meghagarjjanaani vidyuto bhuumikampa"scaabhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्