Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 saamprata.m mama praa.naa vyaakulaa bhavanti, tasmaad he pitara etasmaat samayaan maa.m rak.sa, ityaha.m ki.m praarthayi.sye? kintvaham etatsamayaartham avatiir.navaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 साम्प्रतं मम प्राणा व्याकुला भवन्ति, तस्माद् हे पितर एतस्मात् समयान् मां रक्ष, इत्यहं किं प्रार्थयिष्ये? किन्त्वहम् एतत्समयार्थम् अवतीर्णवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 সাম্প্ৰতং মম প্ৰাণা ৱ্যাকুলা ভৱন্তি, তস্মাদ্ হে পিতৰ এতস্মাৎ সমযান্ মাং ৰক্ষ, ইত্যহং কিং প্ৰাৰ্থযিষ্যে? কিন্ত্ৱহম্ এতৎসমযাৰ্থম্ অৱতীৰ্ণৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 সাম্প্রতং মম প্রাণা ৱ্যাকুলা ভৱন্তি, তস্মাদ্ হে পিতর এতস্মাৎ সমযান্ মাং রক্ষ, ইত্যহং কিং প্রার্থযিষ্যে? কিন্ত্ৱহম্ এতৎসমযার্থম্ অৱতীর্ণৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 သာမ္ပြတံ မမ ပြာဏာ ဝျာကုလာ ဘဝန္တိ, တသ္မာဒ် ဟေ ပိတရ ဧတသ္မာတ် သမယာန် မာံ ရက္ၐ, ဣတျဟံ ကိံ ပြာရ္ထယိၐျေ? ကိန္တွဟမ် ဧတတ္သမယာရ္ထမ် အဝတီရ္ဏဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 sAmprataM mama prANA vyAkulA bhavanti, tasmAd hE pitara EtasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSyE? kintvaham EtatsamayArtham avatIrNavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:27
24 अन्तरसन्दर्भाः  

etasminneva samaye yii"su.h punaruvaaca, he svargap.rthivyorekaadhipate pitastva.m j naanavato vidu.sa"sca lokaan pratyetaani na prakaa"sya baalakaan prati prakaa"sitavaan, iti hetostvaa.m dhanya.m vadaami|


he pita.h, ittha.m bhavet yata ida.m tvad.r.s.taavuttama.m|


sa dvitiiyavaara.m praarthayaa ncakre, he mattaata, na piite yadi ka.msamida.m matto duura.m yaatu.m na "saknoti, tarhi tvadicchaavad bhavatu|


tata.h "si.syaanupaagatya gaditavaan, saamprata.m "sayaanaa.h ki.m vi"sraamyatha? pa"syata, samaya upaasthaat, manujasuta.h paapinaa.m kare.su samarpyate|


pa"scaat sotyanta.m yaatanayaa vyaakulo bhuutvaa punard.r.dha.m praarthayaa ncakre, tasmaad b.rhaccho.nitabindava iva tasya svedabindava.h p.rthivyaa.m patitumaarebhire|


yadaaha.m yu.smaabhi.h saha pratidina.m mandire.ati.s.tha.m tadaa maa.m dhartta.m na prav.rttaa.h, kintvidaanii.m yu.smaaka.m samayondhakaarasya caadhipatyamasti|


tadaa m.rtasya "sma"saanaat paa.saa.no.apasaarite yii"suruurdvva.m pa"syan akathayat, he pita rmama nevesanam a"s.r.no.h kaara.naadasmaat tvaa.m dhanya.m vadaami|


tadaa yii"su.h pratyuditavaan maanavasutasya mahimapraaptisamaya upasthita.h|


etaa.m kathaa.m kathayitvaa yii"su rdu.hkhii san pramaa.na.m dattvaa kathitavaan aha.m yu.smaanatiyathaartha.m vadaami yu.smaakam eko jano maa.m parakare.su samarpayi.syati|


tadaa piilaata.h kathitavaan, tarhi tva.m raajaa bhavasi? yii"su.h pratyuktavaan tva.m satya.m kathayasi, raajaaha.m bhavaami; satyataayaa.m saak.sya.m daatu.m jani.m g.rhiitvaa jagatyasmin avatiir.navaan, tasmaat satyadharmmapak.sapaatino mama kathaa.m "s.r.nvanti|


paapina.h paritraatu.m khrii.s.to yii"su rjagati samavatiir.no.abhavat, e.saa kathaa vi"svaasaniiyaa sarvvai graha.niiyaa ca|


te.saam apatyaanaa.m rudhirapalalavi"si.s.tatvaat so.api tadvat tadvi"si.s.to.abhuut tasyaabhipraayo.aya.m yat sa m.rtyubalaadhikaari.na.m "sayataana.m m.rtyunaa balahiina.m kuryyaat


sa ca dehavaasakaale bahukrandanenaa"srupaatena ca m.rtyuta uddhara.ne samarthasya pitu.h samiipe puna.h punarvinati.m prarthanaa nca k.rtvaa tatphalaruupi.nii.m "sa"nkaato rak.saa.m praapya ca


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्