Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 ka"scid yadi mama sevako bhavitu.m vaa nchati tarhi sa mama pa"scaadgaamii bhavatu, tasmaad aha.m yatra ti.s.thaami mama sevakeाpi tatra sthaasyati; yo jano maa.m sevate mama pitaapi ta.m samma.msyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 कश्चिद् यदि मम सेवको भवितुं वाञ्छति तर्हि स मम पश्चाद्गामी भवतु, तस्माद् अहं यत्र तिष्ठामि मम सेवकेापि तत्र स्थास्यति; यो जनो मां सेवते मम पितापि तं सम्मंस्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 কশ্চিদ্ যদি মম সেৱকো ভৱিতুং ৱাঞ্ছতি তৰ্হি স মম পশ্চাদ্গামী ভৱতু, তস্মাদ্ অহং যত্ৰ তিষ্ঠামি মম সেৱকেाপি তত্ৰ স্থাস্যতি; যো জনো মাং সেৱতে মম পিতাপি তং সম্মংস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 কশ্চিদ্ যদি মম সেৱকো ভৱিতুং ৱাঞ্ছতি তর্হি স মম পশ্চাদ্গামী ভৱতু, তস্মাদ্ অহং যত্র তিষ্ঠামি মম সেৱকেाপি তত্র স্থাস্যতি; যো জনো মাং সেৱতে মম পিতাপি তং সম্মংস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ကၑ္စိဒ် ယဒိ မမ သေဝကော ဘဝိတုံ ဝါဉ္ဆတိ တရှိ သ မမ ပၑ္စာဒ္ဂါမီ ဘဝတု, တသ္မာဒ် အဟံ ယတြ တိၐ္ဌာမိ မမ သေဝကေाပိ တတြ သ္ထာသျတိ; ယော ဇနော မာံ သေဝတေ မမ ပိတာပိ တံ သမ္မံသျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 kazcid yadi mama sEvakO bhavituM vAnjchati tarhi sa mama pazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mama sEvakEाpi tatra sthAsyati; yO janO mAM sEvatE mama pitApi taM sammaMsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:26
34 अन्तरसन्दर्भाः  

anantara.m yii"su.h sviiya"si.syaan uktavaan ya.h ka"scit mama pa"scaadgaamii bhavitum icchati, sa sva.m daamyatu, tathaa svakru"sa.m g.rhlan matpa"scaadaayaatu|


tadaanii.m tasya prabhustamuvaaca, he uttama vi"svaasya daasa, tva.m dhanyosi, stokena vi"svaasyo jaata.h, tasmaat tvaa.m bahuvittaadhipa.m karomi, tva.m svaprabho.h sukhasya bhaagii bhava|


atha sa lokaan "si.syaa.m"scaahuuya jagaada ya.h ka"scin maamanugantum icchati sa aatmaana.m daamyatu, svakru"sa.m g.rhiitvaa matpa"scaad aayaatu|


yata.h prabhuraagatya yaan daasaan sacetanaan ti.s.thato drak.syati taeva dhanyaa.h; aha.m yu.smaan yathaartha.m vadaami prabhustaan bhojanaartham upave"sya svaya.m baddhaka.ti.h samiipametya parive.sayi.syati|


apara nca mamaaj naanuruupa.m naacaritvaa kuto maa.m prabho prabho iti vadatha?


apara.m sa sarvvaanuvaaca, ka"scid yadi mama pa"scaad gantu.m vaa nchati tarhi sa sva.m daamyatu, dine dine kru"sa.m g.rhiitvaa ca mama pa"scaadaagacchatu|


mama me.saa mama "sabda.m "s.r.nvanti taanaha.m jaanaami te ca mama pa"scaad gacchanti|


aha.m yu.smaanatiyathaartha.m vadaami, prabho rdaaso na mahaan prerakaacca prerito na mahaan|


yadi mayi priiyadhve tarhi mamaaj naa.h samaacarata|


yadi gatvaaha.m yu.smannimitta.m sthaana.m sajjayaami tarhi panaraagatya yu.smaan svasamiipa.m ne.syaami, tato yatraaha.m ti.s.thaami tatra yuuyamapi sthaasyatha|


daasa.h prabho rmahaan na bhavati mamaitat puurvviiya.m vaakya.m smarata; te yadi maamevaataa.dayan tarhi yu.smaanapi taa.dayi.syanti, yadi mama vaakya.m g.rhlanti tarhi yu.smaakamapi vaakya.m grahii.syanti|


he pita rjagato nirmmaa.naat puurvva.m mayi sneha.m k.rtvaa ya.m mahimaana.m dattavaan mama ta.m mahimaana.m yathaa te pa"syanti tadartha.m yaallokaan mahya.m dattavaan aha.m yatra ti.s.thaami tepi yathaa tatra ti.s.thanti mamai.saa vaa nchaa|


sa pratyavadat, mama punaraagamanaparyyanta.m yadi ta.m sthaapayitum icchaami tatra tava ki.m? tva.m mama pa"scaad aagaccha|


ii"svaro nijaputramadhi ya.m susa.mvaada.m bhavi.syadvaadibhi rdharmmagranthe prati"srutavaan ta.m susa.mvaada.m pracaarayitu.m p.rthakk.rta aahuuta.h prerita"sca prabho ryii"sukhrii.s.tasya sevako ya.h paula.h


etai ryo jana.h khrii.s.ta.m sevate, sa eve"svarasya tu.s.tikaro manu.syai"sca sukhyaata.h|


vaya.m svaan gho.sayaama iti nahi kintu khrii.s.ta.m yii"su.m prabhumevaasmaa.m"sca yii"so.h k.rte yu.smaaka.m paricaarakaan gho.sayaama.h|


apara nca "sariiraad duure pravastu.m prabho.h sannidhau nivastu ncaakaa"nk.syamaa.naa utsukaa bhavaama.h|


saamprata.m kamaham anunayaami? ii"svara.m ki.mvaa maanavaan? aha.m ki.m maanu.sebhyo rocitu.m yate? yadyaham idaaniimapi maanu.sebhyo ruruci.seya tarhi khrii.s.tasya paricaarako na bhavaami|


dvaabhyaam aha.m sampii.dye, dehavaasatyajanaaya khrii.s.tena sahavaasaaya ca mamaabhilaa.so bhavati yatastat sarvvottama.m|


yato vaya.m prabhuta.h svargaadhikaararuupa.m phala.m lapsyaamaha iti yuuya.m jaaniitha yasmaad yuuya.m prabho.h khrii.s.tasya daasaa bhavatha|


khrii.s.tasya daaso yo yu.smadde"siiya ipaphraa.h sa yu.smaan namaskaara.m j naapayati yuuya nce"svarasya sarvvasmin mano.abhilaa.se yat siddhaa.h puur.naa"sca bhaveta tadartha.m sa nitya.m praarthanayaa yu.smaaka.m k.rte yatate|


ye janaa asmaabhi.h saarddham astadii"svare traatari yii"sukhrii.s.te ca pu.nyasambalitavi"svaasadhanasya samaanaa.m"sitva.m praaptaastaan prati yii"sukhrii.s.tasya daasa.h prerita"sca "simon pitara.h patra.m likhati|


yata ii"svare yat prema tat tadiiyaaj naapaalanenaasmaabhi.h prakaa"sayitavya.m, tasyaaj naa"sca ka.thoraa na bhavanti|


yii"sukhrii.s.tasya daaso yaakuubo bhraataa yihuudaastaatene"svare.na pavitriik.rtaan yii"sukhrii.s.tena rak.sitaa.m"scaahuutaan lokaan prati patra.m likhati|


ime yo.sitaa.m sa"ngena na kala"nkitaa yataste .amaithunaa me.sa"saavako yat kimapi sthaana.m gacchet tatsarvvasmin sthaane tam anugacchanti yataste manu.syaa.naa.m madhyata.h prathamaphalaaniive"svarasya me.sa"saavakasya ca k.rte parikriitaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्