Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 kharjjuurapatraadyaaniiya ta.m saak.saat karttu.m bahiraagatya jaya jayeti vaaca.m proccai rvaktum aarabhanta, israayelo yo raajaa parame"svarasya naamnaagacchati sa dhanya.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 खर्ज्जूरपत्राद्यानीय तं साक्षात् कर्त्तुं बहिरागत्य जय जयेति वाचं प्रोच्चै र्वक्तुम् आरभन्त, इस्रायेलो यो राजा परमेश्वरस्य नाम्नागच्छति स धन्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 খৰ্জ্জূৰপত্ৰাদ্যানীয তং সাক্ষাৎ কৰ্ত্তুং বহিৰাগত্য জয জযেতি ৱাচং প্ৰোচ্চৈ ৰ্ৱক্তুম্ আৰভন্ত, ইস্ৰাযেলো যো ৰাজা পৰমেশ্ৱৰস্য নাম্নাগচ্ছতি স ধন্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 খর্জ্জূরপত্রাদ্যানীয তং সাক্ষাৎ কর্ত্তুং বহিরাগত্য জয জযেতি ৱাচং প্রোচ্চৈ র্ৱক্তুম্ আরভন্ত, ইস্রাযেলো যো রাজা পরমেশ্ৱরস্য নাম্নাগচ্ছতি স ধন্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ခရ္ဇ္ဇူရပတြာဒျာနီယ တံ သာက္ၐာတ် ကရ္တ္တုံ ဗဟိရာဂတျ ဇယ ဇယေတိ ဝါစံ ပြောစ္စဲ ရွက္တုမ် အာရဘန္တ, ဣသြာယေလော ယော ရာဇာ ပရမေၑွရသျ နာမ္နာဂစ္ဆတိ သ ဓနျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kharjjUrapatrAdyAnIya taM sAkSAt karttuM bahirAgatya jaya jayEti vAcaM prOccai rvaktum Arabhanta, isrAyElO yO rAjA paramEzvarasya nAmnAgacchati sa dhanyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:13
19 अन्तरसन्दर्भाः  

aha.m yu.smaan tathya.m vadaami, ya.h parame"svarasya naamnaagacchati, sa dhanya iti vaa.nii.m yaavanna vadi.syatha, taavat maa.m puna rna drak.syatha|


so.anyajanaanaavat, kintu svamavitu.m na "saknoti| yadiisraayelo raajaa bhavet, tarhiidaaniimeva kru"saadavarohatu, tena ta.m vaya.m pratye.syaama.h|


nithanel acakathat, he guro bhavaan nitaantam ii"svarasya putrosi, bhavaan israayelva.m"sasya raajaa|


tadaa "he siyona.h kanye maa bhai.sii.h pa"syaaya.m tava raajaa garddabha"saavakam aaruhyaagacchati"


iti "saastriiyavacanaanusaare.na yii"sureka.m yuvagarddabha.m praapya taduparyyaarohat|


kintu ena.m duuriikuru, ena.m duuriikuru, ena.m kru"se vidha, iti kathaa.m kathayitvaa te ravitum aarabhanta; tadaa piilaata.h kathitavaan yu.smaaka.m raajaana.m ki.m kru"se vedhi.syaami? pradhaanayaajakaa uttaram avadan kaisara.m vinaa kopi raajaasmaaka.m naasti|


ii"svaradaasasya muusaso giita.m me.sa"saavakasya ca giita.m gaayanto vadanti, yathaa, sarvva"saktivi"si.s.tastva.m he prabho parame"svara|tvadiiyasarvvakarmmaa.ni mahaanti caadbhutaani ca| sarvvapu.nyavataa.m raajan maargaa nyaayyaa .rtaa"sca te|


apara.m tasya paricchada urasi ca raaj naa.m raajaa prabhuunaa.m prabhu"sceti naama nikhitamasti|


tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्