Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:55 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

55 anantara.m yihuudiiyaanaa.m nistaarotsave nika.tavarttini sati tadutsavaat puurvva.m svaan "suciin karttu.m bahavo janaa graamebhyo yiruu"saalam nagaram aagacchan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

55 अनन्तरं यिहूदीयानां निस्तारोत्सवे निकटवर्त्तिनि सति तदुत्सवात् पूर्व्वं स्वान् शुचीन् कर्त्तुं बहवो जना ग्रामेभ्यो यिरूशालम् नगरम् आगच्छन्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

55 অনন্তৰং যিহূদীযানাং নিস্তাৰোৎসৱে নিকটৱৰ্ত্তিনি সতি তদুৎসৱাৎ পূৰ্ৱ্ৱং স্ৱান্ শুচীন্ কৰ্ত্তুং বহৱো জনা গ্ৰামেভ্যো যিৰূশালম্ নগৰম্ আগচ্ছন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

55 অনন্তরং যিহূদীযানাং নিস্তারোৎসৱে নিকটৱর্ত্তিনি সতি তদুৎসৱাৎ পূর্ৱ্ৱং স্ৱান্ শুচীন্ কর্ত্তুং বহৱো জনা গ্রামেভ্যো যিরূশালম্ নগরম্ আগচ্ছন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

55 အနန္တရံ ယိဟူဒီယာနာံ နိသ္တာရောတ္သဝေ နိကဋဝရ္တ္တိနိ သတိ တဒုတ္သဝါတ် ပူရွွံ သွာန် ၑုစီန် ကရ္တ္တုံ ဗဟဝေါ ဇနာ ဂြာမေဘျော ယိရူၑာလမ် နဂရမ် အာဂစ္ဆန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

55 anantaraM yihUdIyAnAM nistArOtsavE nikaTavarttini sati tadutsavAt pUrvvaM svAn zucIn karttuM bahavO janA grAmEbhyO yirUzAlam nagaram Agacchan,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:55
30 अन्तरसन्दर्भाः  

yu.smaabhi rj naata.m dinadvayaat para.m nistaaramaha upasthaasyati, tatra manujasuta.h kru"sena hantu.m parakare.su samarpi.syate|


tadaa nistaarotsavaki.nvahiinapuupotsavayoraarambhasya dinadvaye .ava"si.s.te pradhaanayaajakaa adhyaapakaa"sca kenaapi chalena yii"su.m dharttaa.m hantu nca m.rgayaa ncakrire;


apara nca ki.nva"suunyapuupotsavasya kaala upasthite


nistaarotsavaat puurvva.m dina.sa.tke sthite yii"su rya.m pramiitam iliyaasara.m "sma"saanaad udasthaaparat tasya nivaasasthaana.m baithaniyaagraamam aagacchat|


nistaarotsavasya ki ncitkaalaat puurvva.m p.rthivyaa.h pitu.h samiipagamanasya samaya.h sannikar.sobhuud iti j naatvaa yii"suraaprathamaad ye.su jagatpravaasi.svaatmiiyaloke.sa prema karoti sma te.su "se.sa.m yaavat prema k.rtavaan|


tadanantara.m pratyuu.se te kiyaphaag.rhaad adhipate rg.rha.m yii"sum anayan kintu yasmin a"sucitve jaate tai rnistaarotsave na bhoktavya.m, tasya bhayaad yihuudiiyaastadg.rha.m naavi"san|


tadanantara.m yihuudiyaanaa.m nistaarotsave nika.tamaagate yii"su ryiruu"saalam nagaram aagacchat|


tasmin sthaane yihuudiiyaanaa.m "sucitvakara.navyavahaaraanusaare.naa.dhakaikajaladharaa.ni paa.saa.namayaani .sa.dv.rhatpaatraa.niaasan|


tata.h para.m yihuudiiyaanaam utsava upasthite yii"su ryiruu"saalama.m gatavaan|


tasmin samaya nistaarotsavanaamni yihuudiiyaanaama utsava upasthite


taan g.rhiitvaa tai.h sahita.h sva.m "suci.m kuru tathaa te.saa.m "siromu.n.dane yo vyayo bhavati ta.m tva.m dehi| tathaa k.rte tvadiiyaacaare yaa jana"sruti rjaayate saaliikaa kintu tva.m vidhi.m paalayan vyavasthaanusaare.nevaacarasiiti te bhotsante|


tata.h paulastaan maanu.saanaadaaya parasmin divase tai.h saha "suci rbhuutvaa mandira.m gatvaa "saucakarmma.no dine.su sampuur.ne.su te.saam ekaikaartha.m naivedyaadyutsargo bhavi.syatiiti j naapitavaan|


tatoha.m "suci rbhuutvaa lokaanaa.m samaagama.m kalaha.m vaa na kaaritavaan tathaapyaa"siyaade"siiyaa.h kiyanto yihudiiyalokaa madhyemandira.m maa.m dh.rtavanta.h|


tasmaat maanavenaagra aatmaana pariik.sya pa"scaad e.sa puupo bhujyataa.m ka.msenaanena ca piiyataa.m|


ii"svarasya samiipavarttino bhavata tena sa yu.smaaka.m samiipavarttii bhavi.syati| he paapina.h, yuuya.m svakaraan pari.skurudhva.m| he dvimanolokaa.h, yuuya.m svaanta.hkara.naani "suciini kurudhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्