Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:50 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

50 samagrade"sasya vinaa"satopi sarvvalokaartham ekasya janasya mara.nam asmaaka.m ma"ngalahetukam etasya vivecanaamapi na kurutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

50 समग्रदेशस्य विनाशतोपि सर्व्वलोकार्थम् एकस्य जनस्य मरणम् अस्माकं मङ्गलहेतुकम् एतस्य विवेचनामपि न कुरुथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

50 সমগ্ৰদেশস্য ৱিনাশতোপি সৰ্ৱ্ৱলোকাৰ্থম্ একস্য জনস্য মৰণম্ অস্মাকং মঙ্গলহেতুকম্ এতস্য ৱিৱেচনামপি ন কুৰুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

50 সমগ্রদেশস্য ৱিনাশতোপি সর্ৱ্ৱলোকার্থম্ একস্য জনস্য মরণম্ অস্মাকং মঙ্গলহেতুকম্ এতস্য ৱিৱেচনামপি ন কুরুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

50 သမဂြဒေၑသျ ဝိနာၑတောပိ သရွွလောကာရ္ထမ် ဧကသျ ဇနသျ မရဏမ် အသ္မာကံ မင်္ဂလဟေတုကမ် ဧတသျ ဝိဝေစနာမပိ န ကုရုထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

50 samagradEzasya vinAzatOpi sarvvalOkArtham Ekasya janasya maraNam asmAkaM maggalahEtukam Etasya vivEcanAmapi na kurutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:50
6 अन्तरसन्दर्भाः  

tasmaat tava dak.si.na.m netra.m yadi tvaa.m baadhate, tarhi tannetram utpaa.tya duure nik.sipa, yasmaat tava sarvvavapu.so narake nik.sepaat tavaikaa"ngasya naa"so vara.m|


khrii.s.tenettha.m m.rtiyaatanaa bhoktavyaa t.rtiiyadine ca "sma"saanaadutthaatavya nceti lipirasti;


yadiid.r"sa.m karmma karttu.m na vaarayaamastarhi sarvve lokaastasmin vi"svasi.syanti romilokaa"scaagatyaasmaakam anayaa raajadhaanyaa saarddha.m raajyam aachetsyanti|


san saadhaara.nalokaanaa.m ma"ngalaartham ekajanasya mara.namucitam iti yihuudiiyai.h saarddham amantrayat|


tadaarabhya piilaatasta.m mocayitu.m ce.s.titavaan kintu yihuudiiyaa ruvanto vyaaharan yadiima.m maanava.m tyajasi tarhi tva.m kaisarasya mitra.m na bhavasi, yo jana.h sva.m raajaana.m vakti saeva kaimarasya viruddhaa.m kathaa.m kathayati|


ma"ngalaartha.m paapamapi kara.niiyamiti vaakya.m tvayaa kuto nocyate? kintu yairucyate te nitaanta.m da.n.dasya paatraa.ni bhavanti; tathaapi tadvaakyam asmaabhirapyucyata ityasmaaka.m glaani.m kurvvanta.h kiyanto lokaa vadanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्