Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:47 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

47 tata.h para.m pradhaanayaajakaa.h phiruu"sinaa"sca sabhaa.m k.rtvaa vyaaharan vaya.m ki.m kurmma.h? e.sa maanavo bahuunyaa"scaryyakarmmaa.ni karoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 ततः परं प्रधानयाजकाः फिरूशिनाश्च सभां कृत्वा व्याहरन् वयं किं कुर्म्मः? एष मानवो बहून्याश्चर्य्यकर्म्माणि करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 ততঃ পৰং প্ৰধানযাজকাঃ ফিৰূশিনাশ্চ সভাং কৃৎৱা ৱ্যাহৰন্ ৱযং কিং কুৰ্ম্মঃ? এষ মানৱো বহূন্যাশ্চৰ্য্যকৰ্ম্মাণি কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 ততঃ পরং প্রধানযাজকাঃ ফিরূশিনাশ্চ সভাং কৃৎৱা ৱ্যাহরন্ ৱযং কিং কুর্ম্মঃ? এষ মানৱো বহূন্যাশ্চর্য্যকর্ম্মাণি করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 တတး ပရံ ပြဓာနယာဇကား ဖိရူၑိနာၑ္စ သဘာံ ကၖတွာ ဝျာဟရန် ဝယံ ကိံ ကုရ္မ္မး? ဧၐ မာနဝေါ ဗဟူနျာၑ္စရျျကရ္မ္မာဏိ ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 tataH paraM pradhAnayAjakAH phirUzinAzca sabhAM kRtvA vyAharan vayaM kiM kurmmaH? ESa mAnavO bahUnyAzcaryyakarmmANi karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:47
17 अन्तरसन्दर्भाः  

tata.h para.m pradhaanayaajakaadhyaapakapraa nca.h kiyaphaanaamno mahaayaajakasyaa.t.taalikaayaa.m militvaa


kintvaha.m yu.smaan vadaami, ya.h ka"scit kaara.na.m vinaa nijabhraatre kupyati, sa vicaarasabhaayaa.m da.n.daarho bhavi.syati; ya.h ka"scicca sviiyasahaja.m nirbbodha.m vadati, sa mahaasabhaayaa.m da.n.daarho bhavi.syati; puna"sca tva.m muu.dha iti vaakya.m yadi ka"scit sviiyabhraatara.m vakti, tarhi narakaagnau sa da.n.daarho bhavi.syati|


tadaa nistaarotsavaki.nvahiinapuupotsavayoraarambhasya dinadvaye .ava"si.s.te pradhaanayaajakaa adhyaapakaa"sca kenaapi chalena yii"su.m dharttaa.m hantu nca m.rgayaa ncakrire;


pradhaanayaajakaa adhyaayakaa"sca yathaa ta.m hantu.m "saknuvanti tathopaayaam ace.s.tanta kintu lokebhyo bibhyu.h|


sa ca kutraasti yadyetat ka"scid vetti tarhi dar"sayatu pradhaanayaajakaa.h phiruu"sina"sca ta.m dharttu.m puurvvam imaam aaj naa.m praacaarayan|


tata.h phiruu"sina.h paraspara.m vaktum aarabhanta yu.smaaka.m sarvvaa"sce.s.taa v.rthaa jaataa.h, iti ki.m yuuya.m na budhyadhve? pa"syata sarvve lokaastasya pa"scaadvarttinobhavan|


ittha.m yii"surgaaliilaprade"se aa"scaryyakaarmma praarambha nijamahimaana.m praakaa"sayat tata.h "si.syaastasmin vya"svasan|


tato vyaadhimallokasvaasthyakara.naruupaa.ni tasyaa"scaryyaa.ni karmmaa.ni d.r.s.tvaa bahavo janaastatpa"scaad agacchan|


tata.h para.m lokaastasmin ittha.m vivadante phiruu"sina.h pradhaanayaajakaa nceti "srutavantasta.m dh.rtvaa netu.m padaatiga.na.m pre.sayaamaasu.h|


anantara.m paadaatiga.ne pradhaanayaajakaanaa.m phiruu"sinaa nca samiipamaagatavati te taan ap.rcchan kuto hetosta.m naanayata?


iti "srutvaa te pratyuu.se mandira upasthaaya upadi.s.tavanta.h| tadaa sahacaraga.nena sahito mahaayaajaka aagatya mantriga.nam israayelva.m"sasya sarvvaan raajasabhaasada.h sabhaasthaan k.rtvaa kaaraayaastaan aapayitu.m padaatiga.na.m preritavaan|


etaa.m kathaa.m "srutvaa mahaayaajako mandirasya senaapati.h pradhaanayaajakaa"sca, ita para.m kimapara.m bhavi.syatiiti cintayitvaa sandigdhacittaa abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्