Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:45 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

45 mariyama.h samiipam aagataa ye yihuudiiyalokaastadaa yii"soretat karmmaapa"syan te.saa.m bahavo vya"svasan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 मरियमः समीपम् आगता ये यिहूदीयलोकास्तदा यीशोरेतत् कर्म्मापश्यन् तेषां बहवो व्यश्वसन्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 মৰিযমঃ সমীপম্ আগতা যে যিহূদীযলোকাস্তদা যীশোৰেতৎ কৰ্ম্মাপশ্যন্ তেষাং বহৱো ৱ্যশ্ৱসন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 মরিযমঃ সমীপম্ আগতা যে যিহূদীযলোকাস্তদা যীশোরেতৎ কর্ম্মাপশ্যন্ তেষাং বহৱো ৱ্যশ্ৱসন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 မရိယမး သမီပမ် အာဂတာ ယေ ယိဟူဒီယလောကာသ္တဒါ ယီၑောရေတတ် ကရ္မ္မာပၑျန် တေၐာံ ဗဟဝေါ ဝျၑွသန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 mariyamaH samIpam AgatA yE yihUdIyalOkAstadA yIzOrEtat karmmApazyan tESAM bahavO vyazvasan,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:45
9 अन्तरसन्दर्भाः  

tato bahavo lokaastatsamiipam aagatya vyaaharan yohan kimapyaa"scaryya.m karmma naakarot kintvasmin manu.sye yaa ya.h kathaa akathayat taa.h sarvvaa.h satyaa.h;


tasmaad bahavo yihuudiiyaa marthaa.m mariyama nca bhyaat.r"sokaapannaa.m saantvayitu.m tayo.h samiipam aagacchan|


ye yihuudiiyaa mariyamaa saaka.m g.rhe ti.s.thantastaam asaantvayana te taa.m k.sipram utthaaya gacchanti.m vilokya vyaaharan, sa "sma"saane roditu.m yaati, ityuktvaa te tasyaa.h pa"scaad agacchan|


tathaapyadhipatinaa.m bahavastasmin pratyaayan| kintu phiruu"sinastaan bhajanag.rhaad duuriikurvvantiiti bhayaat te ta.m na sviik.rtavanta.h|


anantara.m nistaarotsavasya bhojyasamaye yiruu"saalam nagare tatkrutaa"scaryyakarmmaa.ni vilokya bahubhistasya naamani vi"svasita.m|


kintu bahavo lokaastasmin vi"svasya kathitavaanto.abhi.sikttapuru.sa aagatya maanu.sasyaasya kriyaabhya.h kim adhikaa aa"scaryyaa.h kriyaa.h kari.syati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्