Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

42 tva.m satata.m "s.r.no.si tadapyaha.m jaanaami, kintu tva.m maa.m yat prairayastad yathaasmin sthaane sthitaa lokaa vi"svasanti tadartham ida.m vaakya.m vadaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 त्वं सततं शृणोषि तदप्यहं जानामि, किन्तु त्वं मां यत् प्रैरयस्तद् यथास्मिन् स्थाने स्थिता लोका विश्वसन्ति तदर्थम् इदं वाक्यं वदामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 ৎৱং সততং শৃণোষি তদপ্যহং জানামি, কিন্তু ৎৱং মাং যৎ প্ৰৈৰযস্তদ্ যথাস্মিন্ স্থানে স্থিতা লোকা ৱিশ্ৱসন্তি তদৰ্থম্ ইদং ৱাক্যং ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 ৎৱং সততং শৃণোষি তদপ্যহং জানামি, কিন্তু ৎৱং মাং যৎ প্রৈরযস্তদ্ যথাস্মিন্ স্থানে স্থিতা লোকা ৱিশ্ৱসন্তি তদর্থম্ ইদং ৱাক্যং ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 တွံ သတတံ ၑၖဏောၐိ တဒပျဟံ ဇာနာမိ, ကိန္တု တွံ မာံ ယတ် ပြဲရယသ္တဒ် ယထာသ္မိန် သ္ထာနေ သ္ထိတာ လောကာ ဝိၑွသန္တိ တဒရ္ထမ် ဣဒံ ဝါကျံ ဝဒါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 tvaM satataM zRNOSi tadapyahaM jAnAmi, kintu tvaM mAM yat prairayastad yathAsmin sthAnE sthitA lOkA vizvasanti tadartham idaM vAkyaM vadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:42
27 अन्तरसन्दर्भाः  

apara.m pitaa yathaa madantika.m svargiiyaduutaanaa.m dvaada"savaahiniito.adhika.m prahi.nuyaat mayaa tamuddi"syedaaniimeva tathaa praarthayitu.m na "sakyate, tvayaa kimittha.m j naayate?


kintvidaaniimapi yad ii"svare praarthayi.syate ii"svarastad daasyatiiti jaane.aha.m|


ye yihuudiiyaa mariyamaa saaka.m g.rhe ti.s.thantastaam asaantvayana te taa.m k.sipram utthaaya gacchanti.m vilokya vyaaharan, sa "sma"saane roditu.m yaati, ityuktvaa te tasyaa.h pa"scaad agacchan|


imaa.m kathaa.m kathayitvaa sa proccairaahvayat, he iliyaasar bahiraagaccha|


yatastena bahavo yihuudiiyaa gatvaa yii"sau vya"svasan|


sa iliyaasara.m "sma"saanaad aagantum aahvatavaan "sma"saanaa nca udasthaapayad ye ye lokaastatkarmya saak.saad apa"syan te pramaa.na.m daatum aarabhanta|


he pitaste.saa.m sarvve.saam ekatva.m bhavatu tava yathaa mayi mama ca yathaa tvayyekatva.m tathaa te.saamapyaavayorekatva.m bhavatu tena tva.m maa.m preritavaan iti jagato lokaa.h pratiyantu|


he yathaarthika pita rjagato lokaistvayyaj naatepi tvaamaha.m jaane tva.m maa.m preritavaan itiime "si.syaa jaananti|


mahya.m yamupade"sam adadaa ahamapi tebhyastamupade"sam adadaa.m tepi tamag.rhlan tvattoha.m nirgatya tvayaa preritobhavam atra ca vya"svasan|


kintu yii"surii"svarasyaabhi.sikta.h suta eveti yathaa yuuya.m vi"svasitha vi"svasya ca tasya naamnaa paramaayu.h praapnutha tadartham etaani sarvvaa.nyalikhyanta|


ii"svaro jagato lokaan da.n.dayitu.m svaputra.m na pre.sya taan paritraatu.m pre.sitavaan|


kintu yadi vicaarayaami tarhi mama vicaaro grahiitavyo yatoham ekaakii naasmi prerayitaa pitaa mayaa saha vidyate|


matprerayitaa pitaa maam ekaakina.m na tyajati sa mayaa saarddha.m ti.s.thati yatoha.m tadabhimata.m karmma sadaa karomi|


tato yii"sunaa kathitam ii"svaro yadi yu.smaaka.m taatobhavi.syat tarhi yuuya.m mayi premaakari.syata yatoham ii"svaraannirgatyaagatosmi svato naagatoha.m sa maa.m praahi.not|


yasmaacchaariirasya durbbalatvaad vyavasthayaa yat karmmaasaadhyam ii"svaro nijaputra.m paapi"sariiraruupa.m paapanaa"sakabaliruupa nca pre.sya tasya "sariire paapasya da.n.da.m kurvvan tatkarmma saadhitavaan|


anantara.m samaye sampuur.nataa.m gatavati vyavasthaadhiinaanaa.m mocanaartham


sa ca dehavaasakaale bahukrandanenaa"srupaatena ca m.rtyuta uddhara.ne samarthasya pitu.h samiipe puna.h punarvinati.m prarthanaa nca k.rtvaa tatphalaruupi.nii.m "sa"nkaato rak.saa.m praapya ca


tato heto rye maanavaastene"svarasya sannidhi.m gacchanti taan sa "se.sa.m yaavat paritraatu.m "saknoti yataste.saa.m k.rte praarthanaa.m karttu.m sa satata.m jiivati|


pitaa jagatraataara.m putra.m pre.sitavaan etad vaya.m d.r.s.tvaa pramaa.nayaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्