Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 yii"sustaa.m tasyaa.h sa"ngino yihuudiiyaa.m"sca rudato vilokya "sokaartta.h san diirgha.m ni"svasya kathitavaan ta.m kutraasthaapayata?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 यीशुस्तां तस्याः सङ्गिनो यिहूदीयांश्च रुदतो विलोक्य शोकार्त्तः सन् दीर्घं निश्वस्य कथितवान् तं कुत्रास्थापयत?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 যীশুস্তাং তস্যাঃ সঙ্গিনো যিহূদীযাংশ্চ ৰুদতো ৱিলোক্য শোকাৰ্ত্তঃ সন্ দীৰ্ঘং নিশ্ৱস্য কথিতৱান্ তং কুত্ৰাস্থাপযত?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 যীশুস্তাং তস্যাঃ সঙ্গিনো যিহূদীযাংশ্চ রুদতো ৱিলোক্য শোকার্ত্তঃ সন্ দীর্ঘং নিশ্ৱস্য কথিতৱান্ তং কুত্রাস্থাপযত?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ယီၑုသ္တာံ တသျား သင်္ဂိနော ယိဟူဒီယာံၑ္စ ရုဒတော ဝိလောကျ ၑောကာရ္တ္တး သန် ဒီရ္ဃံ နိၑွသျ ကထိတဝါန် တံ ကုတြာသ္ထာပယတ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 yIzustAM tasyAH sagginO yihUdIyAMzca rudatO vilOkya zOkArttaH san dIrghaM nizvasya kathitavAn taM kutrAsthApayata?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:33
15 अन्तरसन्दर्भाः  

tadaa sa te.saamanta.hkara.naanaa.m kaa.thinyaaddheto rdu.hkhita.h krodhaat cartuिda"so d.r.s.tavaan ta.m maanu.sa.m gaditavaan ta.m hasta.m vistaaraya, tatastena haste vist.rte taddhasto.anyahastavad arogo jaata.h|


tadaa sa tamavaadiit, re avi"svaasina.h santaanaa yu.smaabhi.h saha kati kaalaanaha.m sthaasyaami? aparaan kati kaalaan vaa va aacaaraan sahi.sye? ta.m madaasannamaanayata|


tasmaad bahavo yihuudiiyaa marthaa.m mariyama nca bhyaat.r"sokaapannaa.m saantvayitu.m tayo.h samiipam aagacchan|


ye yihuudiiyaa mariyamaa saaka.m g.rhe ti.s.thantastaam asaantvayana te taa.m k.sipram utthaaya gacchanti.m vilokya vyaaharan, sa "sma"saane roditu.m yaati, ityuktvaa te tasyaa.h pa"scaad agacchan|


tato yii"su.h punarantardiirgha.m ni"svasya "sma"saanaantikam agacchat| tat "sma"saanam eka.m gahvara.m tanmukhe paa.saa.na eka aasiit|


saamprata.m mama praa.naa vyaakulaa bhavanti, tasmaad he pitara etasmaat samayaan maa.m rak.sa, ityaha.m ki.m praarthayi.sye? kintvaham etatsamayaartham avatiir.navaan|


etaa.m kathaa.m kathayitvaa yii"su rdu.hkhii san pramaa.na.m dattvaa kathitavaan aha.m yu.smaanatiyathaartha.m vadaami yu.smaakam eko jano maa.m parakare.su samarpayi.syati|


ye janaa aanandanti tai.h saarddham aanandata ye ca rudanti tai.h saha rudita|


asmaaka.m yo mahaayaajako .asti so.asmaaka.m du.hkhai rdu.hkhito bhavitum a"sakto nahi kintu paapa.m vinaa sarvvavi.saye vayamiva pariik.sita.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्