Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 yihuudiiyaa.h pratyavadan pra"sastakarmmaheto rna kintu tva.m maanu.sa.h svamii"svaram uktve"svara.m nindasi kaara.naadasmaat tvaa.m paa.saa.nairhanma.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 यिहूदीयाः प्रत्यवदन् प्रशस्तकर्म्महेतो र्न किन्तु त्वं मानुषः स्वमीश्वरम् उक्त्वेश्वरं निन्दसि कारणादस्मात् त्वां पाषाणैर्हन्मः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 যিহূদীযাঃ প্ৰত্যৱদন্ প্ৰশস্তকৰ্ম্মহেতো ৰ্ন কিন্তু ৎৱং মানুষঃ স্ৱমীশ্ৱৰম্ উক্ত্ৱেশ্ৱৰং নিন্দসি কাৰণাদস্মাৎ ৎৱাং পাষাণৈৰ্হন্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 যিহূদীযাঃ প্রত্যৱদন্ প্রশস্তকর্ম্মহেতো র্ন কিন্তু ৎৱং মানুষঃ স্ৱমীশ্ৱরম্ উক্ত্ৱেশ্ৱরং নিন্দসি কারণাদস্মাৎ ৎৱাং পাষাণৈর্হন্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ယိဟူဒီယား ပြတျဝဒန် ပြၑသ္တကရ္မ္မဟေတော ရ္န ကိန္တု တွံ မာနုၐး သွမီၑွရမ် ဥက္တွေၑွရံ နိန္ဒသိ ကာရဏာဒသ္မာတ် တွာံ ပါၐာဏဲရှန္မး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 yihUdIyAH pratyavadan prazastakarmmahEtO rna kintu tvaM mAnuSaH svamIzvaram uktvEzvaraM nindasi kAraNAdasmAt tvAM pASANairhanmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:33
11 अन्तरसन्दर्भाः  

etasmin samaye yihuudiiyaasta.m ve.s.tayitvaa vyaaharan kati kaalaan asmaaka.m vicikitsaa.m sthaapayi.syaami? yadyabhi.sikto bhavati tarhi tat spa.s.ta.m vada|


yii"su.h kathitavaan pitu.h sakaa"saad bahuunyuttamakarmmaa.ni yu.smaaka.m praakaa"saya.m te.saa.m kasya karmma.na.h kaara.naan maa.m paa.saa.nairaahantum udyataa.h stha?


yihuudiiyaa.h pratyavadan asmaaka.m yaa vyavasthaaste tadanusaare.naasya praa.nahananam ucita.m yatoya.m svam ii"svarasya putramavadat|


tato yihuudiiyaasta.m hantu.m punarayatanta yato vi"sraamavaara.m naamanyata tadeva kevala.m na adhikantu ii"svara.m svapitara.m procya svamapii"svaratulya.m k.rtavaan|


yu.smaakam ekaikajana.h "saasanapadasya nighno bhavatu yato yaani "saasanapadaani santi taani sarvvaa.nii"svare.na sthaapitaani; ii"svara.m vinaa padasthaapana.m na bhavati|


sa ii"svararuupii san svakiiyaam ii"svaratulyataa.m "slaaghaaspada.m naamanyata,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्