Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 mama me.saa mama "sabda.m "s.r.nvanti taanaha.m jaanaami te ca mama pa"scaad gacchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 मम मेषा मम शब्दं शृण्वन्ति तानहं जानामि ते च मम पश्चाद् गच्छन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 মম মেষা মম শব্দং শৃণ্ৱন্তি তানহং জানামি তে চ মম পশ্চাদ্ গচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 মম মেষা মম শব্দং শৃণ্ৱন্তি তানহং জানামি তে চ মম পশ্চাদ্ গচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 မမ မေၐာ မမ ၑဗ္ဒံ ၑၖဏွန္တိ တာနဟံ ဇာနာမိ တေ စ မမ ပၑ္စာဒ် ဂစ္ဆန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 mama mESA mama zabdaM zRNvanti tAnahaM jAnAmi tE ca mama pazcAd gacchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:27
26 अन्तरसन्दर्भाः  

anantara.m yii"su.h sviiya"si.syaan uktavaan ya.h ka"scit mama pa"scaadgaamii bhavitum icchati, sa sva.m daamyatu, tathaa svakru"sa.m g.rhlan matpa"scaadaayaatu|


etatkathanakaala eka ujjavala.h payodaste.saamupari chaayaa.m k.rtavaan, vaaridaad e.saa nabhasiiyaa vaag babhuuva, mamaaya.m priya.h putra.h, asmin mama mahaasanto.sa etasya vaakya.m yuuya.m ni"saamayata|


kintu sa uktavaan, tathya.m vadaami, yu.smaanaha.m na vedmi|


tadaaha.m vadi.syaami, he kukarmmakaari.no yu.smaan aha.m na vedmi, yuuya.m matsamiipaad duuriibhavata|


tadaa yii"susta.m vilokya snehena babhaa.se, tavaikasyaabhaava aaste; tva.m gatvaa sarvvasva.m vikriiya daridrebhyo vi"sraa.naya, tata.h svarge dhana.m praapsyasi; tata.h param etya kru"sa.m vahan madanuvarttii bhava|


atha sa lokaan "si.syaa.m"scaahuuya jagaada ya.h ka"scin maamanugantum icchati sa aatmaana.m daamyatu, svakru"sa.m g.rhiitvaa matpa"scaad aayaatu|


kintu sa vak.syati, yu.smaanaha.m vadaami, yuuya.m kutratyaa lokaa ityaha.m na jaanaami; he duraacaari.no yuuya.m matto duuriibhavata|


apara.m sa sarvvaanuvaaca, ka"scid yadi mama pa"scaad gantu.m vaa nchati tarhi sa sva.m daamyatu, dine dine kru"sa.m g.rhiitvaa ca mama pa"scaadaagacchatu|


ahameva satyo me.sapaalaka.h, pitaa maa.m yathaa jaanaati, aha nca yathaa pitara.m jaanaami,


apara nca etad g.rhiiya me.sebhyo bhinnaa api me.saa mama santi te sakalaa aanayitavyaa.h; te mama "sabda.m "sro.syanti tata eko vraja eko rak.sako bhavi.syati|


mayaa na pravi"sya ya aagacchan te stenaa dasyava"sca kintu me.saaste.saa.m kathaa naa"s.r.nvan|


ka"scid yadi mama sevako bhavitu.m vaa nchati tarhi sa mama pa"scaadgaamii bhavatu, tasmaad aha.m yatra ti.s.thaami mama sevakeाpi tatra sthaasyati; yo jano maa.m sevate mama pitaapi ta.m samma.msyate|


sa pratyavadat, mama punaraagamanaparyyanta.m yadi ta.m sthaapayitum icchaami tatra tava ki.m? tva.m mama pa"scaad aagaccha|


aha.m yu.smaanatiyathaartha.m vadaami yadaa m.rtaa ii"svaraputrasya ninaada.m "sro.syanti ye ca "sro.syanti te sajiivaa bhavi.syanti samaya etaad.r"sa aayaati varam idaaniimapyupati.s.thati|


tato yii"su.h punarapi lokebhya ittha.m kathayitum aarabhata jagatoha.m jyoti.hsvaruupo ya.h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa.m diipti.m praapsyati|


yuuya.m mama vaakyamida.m na budhyadhve kuta.h? yato yuuya.m mamopade"sa.m so.dhu.m na "saknutha|


kintu ya.h ka"scit praa.nii tasya bhavi.syadvaadina.h kathaa.m na grahii.syati sa nijalokaanaa.m madhyaad ucchetsyate," imaa.m kathaam asmaaka.m puurvvapuru.sebhya.h kevalo muusaa.h kathayaamaasa iti nahi,


idaaniim ii"svara.m j naatvaa yadi ve"svare.na j naataa yuuya.m katha.m punastaani viphalaani tucchaani caak.saraa.ni prati paraavarttitu.m "saknutha? yuuya.m ki.m punaste.saa.m daasaa bhavitumicchatha?


tathaapii"svarasya bhittimuulam acala.m ti.s.thati tasmi.m"sceya.m lipi rmudraa"nkitaa vidyate| yathaa, jaanaati parame"sastu svakiiyaan sarvvamaanavaan| apagacched adharmmaacca ya.h ka"scit khrii.s.tanaamak.rt||


ato heto.h pavitre.naatmanaa yadvat kathita.m, tadvat, "adya yuuya.m kathaa.m tasya yadi sa.m"srotumicchatha|


ime yo.sitaa.m sa"ngena na kala"nkitaa yataste .amaithunaa me.sa"saavako yat kimapi sthaana.m gacchet tatsarvvasmin sthaane tam anugacchanti yataste manu.syaa.naa.m madhyata.h prathamaphalaaniive"svarasya me.sa"saavakasya ca k.rte parikriitaa.h|


pa"syaaha.m dvaari ti.s.than tad aahanmi yadi ka"scit mama rava.m "srutvaa dvaara.m mocayati tarhyaha.m tasya sannidhi.m pravi"sya tena saarddha.m bhok.sye so .api mayaa saarddha.m bhok.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्