Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 yohan naamaka eko manuja ii"svare.na pre.sayaa ncakre|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 योहन् नामक एको मनुज ईश्वरेण प्रेषयाञ्चक्रे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যোহন্ নামক একো মনুজ ঈশ্ৱৰেণ প্ৰেষযাঞ্চক্ৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যোহন্ নামক একো মনুজ ঈশ্ৱরেণ প্রেষযাঞ্চক্রে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယောဟန် နာမက ဧကော မနုဇ ဤၑွရေဏ ပြေၐယာဉ္စကြေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yOhan nAmaka EkO manuja IzvarENa prESayAnjcakrE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:6
15 अन्तरसन्दर्भाः  

yata.h, pa"sya svakiiyaduutoya.m tvadagre pre.syate mayaa| sa gatvaa tava panthaana.m smayak pari.skari.syati|| etadvacana.m yamadhi likhitamaaste so.aya.m yohan|


yohano majjana.m kasyaaj nayaabhavat? kimii"svarasya manu.syasya vaa? tataste paraspara.m vivicya kathayaamaasu.h, yadii"svarasyeti vadaamastarhi yuuya.m ta.m kuto na pratyaita? vaacametaa.m vak.syati|


tadaa sa duutasta.m babhaa.se he sikhariya maa bhaistava praarthanaa graahyaa jaataa tava bhaaryyaa ilii"sevaa putra.m praso.syate tasya naama yoेhan iti kari.syasi|


ato he baalaka tvantu sarvvebhya.h "sre.s.tha eva ya.h| tasyaiva bhaavivaadiiti pravikhyaato bhavi.syasi| asmaaka.m cara.naan k.seme maarge caalayitu.m sadaa| eva.m dhvaante.arthato m.rtyo"schaayaayaa.m ye tu maanavaa.h|


naahamena.m pratyabhij naatavaan iti satya.m kintu yo jale majjayitu.m maa.m prairayat sa evemaa.m kathaamakathayat yasyoparyyaatmaanam avatarantam avati.s.thanta nca drak.sayasi saeva pavitre aatmani majjayi.syati|


aha.m abhi.sikto na bhavaami kintu tadagre pre.sitosmi yaamimaa.m kathaa.m kathitavaanaaha.m tatra yuuya.m sarvve saak.si.na.h stha|


tasya prakaa"sanaat puurvva.m yohan israayellokaanaa.m sannidhau mana.hparaavarttanaruupa.m majjana.m praacaarayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्