Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:50 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

50 tato yii"su rvyaaharat, tvaamu.dumbarasya paadapasya muule d.r.s.tavaanaaha.m mamaitasmaadvaakyaat ki.m tva.m vya"svasii.h? etasmaadapyaa"scaryyaa.ni kaaryyaa.ni drak.syasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

50 ततो यीशु र्व्याहरत्, त्वामुडुम्बरस्य पादपस्य मूले दृष्टवानाहं ममैतस्माद्वाक्यात् किं त्वं व्यश्वसीः? एतस्मादप्याश्चर्य्याणि कार्य्याणि द्रक्ष्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

50 ততো যীশু ৰ্ৱ্যাহৰৎ, ৎৱামুডুম্বৰস্য পাদপস্য মূলে দৃষ্টৱানাহং মমৈতস্মাদ্ৱাক্যাৎ কিং ৎৱং ৱ্যশ্ৱসীঃ? এতস্মাদপ্যাশ্চৰ্য্যাণি কাৰ্য্যাণি দ্ৰক্ষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

50 ততো যীশু র্ৱ্যাহরৎ, ৎৱামুডুম্বরস্য পাদপস্য মূলে দৃষ্টৱানাহং মমৈতস্মাদ্ৱাক্যাৎ কিং ৎৱং ৱ্যশ্ৱসীঃ? এতস্মাদপ্যাশ্চর্য্যাণি কার্য্যাণি দ্রক্ষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

50 တတော ယီၑု ရွျာဟရတ်, တွာမုဍုမ္ဗရသျ ပါဒပသျ မူလေ ဒၖၐ္ဋဝါနာဟံ မမဲတသ္မာဒွါကျာတ် ကိံ တွံ ဝျၑွသီး? ဧတသ္မာဒပျာၑ္စရျျာဏိ ကာရျျာဏိ ဒြက္ၐျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

50 tatO yIzu rvyAharat, tvAmuPumbarasya pAdapasya mUlE dRSTavAnAhaM mamaitasmAdvAkyAt kiM tvaM vyazvasIH? EtasmAdapyAzcaryyANi kAryyANi drakSyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:50
9 अन्तरसन्दर्भाः  

yasmaad yasyaantike varddhate, tasmaayeva daayi.syate, tasmaat tasya baahulya.m bhavi.syati, kintu yasyaantike na varddhate, tasya yat ki ncanaaste, tadapi tasmaad aadaayi.syate|


tato maargapaar"sva u.dumbarav.rk.sameka.m vilokya tatsamiipa.m gatvaa patraa.ni vinaa kimapi na praapya ta.m paadapa.m provaaca, adyaarabhya kadaapi tvayi phala.m na bhavatu; tena tatk.sa.naat sa u.dumbaramaahiiruha.h "su.skataa.m gata.h|


yena vardvyate tasminnaivaarpi.syate, tasyaiva ca baahulya.m bhavi.syati, kintu yena na vardvyate, tasyaantike yat ki ncana ti.s.thati, tadapi punarne.syate|


yaa strii vya"svasiit saa dhanyaa, yato hetostaa.m prati parame"svarokta.m vaakya.m sarvva.m siddha.m bhavi.syati|


yii"surida.m vaakya.m "srutvaa vismaya.m yayau, mukha.m paraavartya pa"scaadvarttino lokaan babhaa.se ca, yu.smaanaha.m vadaami israayelo va.m"samadhyepi vi"svaasamiid.r"sa.m na praapnava.m|


nithanel acakathat, he guro bhavaan nitaantam ii"svarasya putrosi, bhavaan israayelva.m"sasya raajaa|


anyaccaavaadiid yu.smaanaha.m yathaartha.m vadaami, ita.h para.m mocite meghadvaare tasmaanmanujasuununaa ii"svarasya duutaga.nam avarohantamaarohanta nca drak.syatha|


tadaa yii"suravaadiit, yadi vi"svasi.si tarhii"svarasya mahimaprakaa"sa.m drak.syasi kathaamimaa.m ki.m tubhya.m naakathaya.m?


yii"surakathayat, he thomaa maa.m niriik.sya vi"svasi.si ye na d.r.s.tvaa vi"svasanti taeva dhanyaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्