Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 5:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 apara nca yu.smaabhi rdhaarmmikasya da.n.daaj naa hatyaa caakaari tathaapi sa yu.smaan na pratiruddhavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अपरञ्च युष्माभि र्धार्म्मिकस्य दण्डाज्ञा हत्या चाकारि तथापि स युष्मान् न प्रतिरुद्धवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অপৰঞ্চ যুষ্মাভি ৰ্ধাৰ্ম্মিকস্য দণ্ডাজ্ঞা হত্যা চাকাৰি তথাপি স যুষ্মান্ ন প্ৰতিৰুদ্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অপরঞ্চ যুষ্মাভি র্ধার্ম্মিকস্য দণ্ডাজ্ঞা হত্যা চাকারি তথাপি স যুষ্মান্ ন প্রতিরুদ্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အပရဉ္စ ယုၐ္မာဘိ ရ္ဓာရ္မ္မိကသျ ဒဏ္ဍာဇ္ဉာ ဟတျာ စာကာရိ တထာပိ သ ယုၐ္မာန် န ပြတိရုဒ္ဓဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 aparanjca yuSmAbhi rdhArmmikasya daNPAjnjA hatyA cAkAri tathApi sa yuSmAn na pratiruddhavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:6
24 अन्तरसन्दर्भाः  

kintu te k.r.siivalaa.h suta.m viik.sya parasparam iti mantrayitum aarebhire, ayamuttaraadhikaarii vayamena.m nihatyaasyaadhikaara.m svava"siikari.syaama.h|


anantara.m pradhaanayaajakapraaciinaa barabbaa.m yaacitvaadaatu.m yii"su nca hantu.m sakalalokaan praavarttayan|


kintvaha.m yu.smaan vadaami yuuya.m hi.msaka.m nara.m maa vyaaghaatayata| kintu kenacit tava dak.si.nakapole cape.taaghaate k.rte ta.m prati vaama.m kapola nca vyaagho.taya|


tata.h sa mahya.m kathitavaan yathaa tvam ii"svarasyaabhipraaya.m vetsi tasya "suddhasattvajanasya dar"sana.m praapya tasya "sriimukhasya vaakya.m "s.r.no.si tannimittam asmaaka.m puurvvapuru.saa.naam ii"svarastvaa.m manoniita.m k.rtavaana.m|


yu.smaaka.m puurvvapuru.saa.h ka.m bhavi.syadvaadina.m naataa.dayan? ye tasya dhaarmmikasya janasyaagamanakathaa.m kathitavantastaan aghnan yuuyam adhuunaa vi"svaasaghaatino bhuutvaa ta.m dhaarmmika.m janam ahata|


sa "saastrasyetadvaakya.m pa.thitavaan yathaa, samaaniiyata ghaataaya sa yathaa me.sa"saavaka.h| lomacchedakasaak.saacca me.sa"sca niiravo yathaa| aabadhya vadana.m sviiya.m tathaa sa samati.s.thata|


"pu.nyavaan jano vi"svaasena jiivi.syati kintu yadi nivarttate tarhi mama manastasmin na to.sa.m yaasyati|"


dhanavanta eva ki.m yu.smaan nopadravanti balaacca vicaaraasanaanaa.m samiipa.m na nayanti?


yuuya.m vaa nchatha kintu naapnutha, yuuya.m narahatyaam iir.syaa nca kurutha kintu k.rtaarthaa bhavitu.m na "saknutha, yuuya.m yudhyatha ra.na.m kurutha ca kintvapraaptaasti.s.thatha, yato heto.h praarthanaa.m na kurutha|


dhaarmmikenaapi cet traa.nam atik.rcchre.na gamyate| tarhyadhaarmmikapaapibhyaam aa"sraya.h kutra lapsyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्