Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 5:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 kanaka.m rajata ncaapi vik.rti.m pragami.syati, tatkala"nka"sca yu.smaaka.m paapa.m pramaa.nayi.syati, hutaa"savacca yu.smaaka.m pi"sita.m khaadayi.syati| ittham antimaghasre.su yu.smaabhi.h sa ncita.m dhana.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 कनकं रजतञ्चापि विकृतिं प्रगमिष्यति, तत्कलङ्कश्च युष्माकं पापं प्रमाणयिष्यति, हुताशवच्च युष्माकं पिशितं खादयिष्यति। इत्थम् अन्तिमघस्रेषु युष्माभिः सञ्चितं धनं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কনকং ৰজতঞ্চাপি ৱিকৃতিং প্ৰগমিষ্যতি, তৎকলঙ্কশ্চ যুষ্মাকং পাপং প্ৰমাণযিষ্যতি, হুতাশৱচ্চ যুষ্মাকং পিশিতং খাদযিষ্যতি| ইত্থম্ অন্তিমঘস্ৰেষু যুষ্মাভিঃ সঞ্চিতং ধনং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কনকং রজতঞ্চাপি ৱিকৃতিং প্রগমিষ্যতি, তৎকলঙ্কশ্চ যুষ্মাকং পাপং প্রমাণযিষ্যতি, হুতাশৱচ্চ যুষ্মাকং পিশিতং খাদযিষ্যতি| ইত্থম্ অন্তিমঘস্রেষু যুষ্মাভিঃ সঞ্চিতং ধনং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကနကံ ရဇတဉ္စာပိ ဝိကၖတိံ ပြဂမိၐျတိ, တတ္ကလင်္ကၑ္စ ယုၐ္မာကံ ပါပံ ပြမာဏယိၐျတိ, ဟုတာၑဝစ္စ ယုၐ္မာကံ ပိၑိတံ ခါဒယိၐျတိ၊ ဣတ္ထမ် အန္တိမဃသြေၐု ယုၐ္မာဘိး သဉ္စိတံ ဓနံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kanakaM rajatanjcApi vikRtiM pragamiSyati, tatkalagkazca yuSmAkaM pApaM pramANayiSyati, hutAzavacca yuSmAkaM pizitaM khAdayiSyati| ittham antimaghasrESu yuSmAbhiH sanjcitaM dhanaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:3
19 अन्तरसन्दर्भाः  

ii"svara.h kathayaamaasa yugaantasamaye tvaham| var.si.syaami svamaatmaana.m sarvvapraa.nyupari dhruvam| bhaavivaakya.m vadi.syanti kanyaa.h putraa"sca vastuta.h|pratyaade"sa nca praapsyanti yu.smaaka.m yuvamaanavaa.h| tathaa praaciinalokaastu svapnaan drak.syanti ni"scita.m|


tathaa svaanta.hkara.nasya ka.thoratvaat khedaraahityaacce"svarasya nyaayyavicaaraprakaa"sanasya krodhasya ca dina.m yaavat ki.m svaartha.m kopa.m sa ncino.si?


te.saa nca vaakya.m galitak.satavat k.sayavarddhako bhavi.syati te.saa.m madhye huminaaya.h philiita"scetinaamaanau dvau janau satyamataad bhra.s.tau jaatau,


prathama.m yu.smaabhirida.m j naayataa.m yat "se.se kaale svecchaacaari.no nindakaa upasthaaya


tvayaa d.r.s.taani da"sa "s.r"ngaa.ni pa"su"sceme taa.m ve"syaam .rtiiyi.syante diinaa.m nagnaa nca kari.syanti tasyaa maa.msaani bhok.syante vahninaa taa.m daahayi.syanti ca|


yasya kasyacit naama jiivanapustake likhita.m naavidyata sa eva tasmin vahnihrade nyak.sipyata|


kintu bhiitaanaam avi"svaasinaa.m gh.r.nyaanaa.m narahant.r.naa.m ve"syaagaaminaa.m mohakaanaa.m devapuujakaanaa.m sarvve.saam an.rtavaadinaa ncaa.m"so vahnigandhakajvalitahrade bhavi.syati, e.sa eva dvitiiyo m.rtyu.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्