Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 5:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 he bhraatara.h vi"se.sata ida.m vadaami svargasya vaa p.rthivyaa vaanyavastuno naama g.rhiitvaa yu.smaabhi.h ko.api "sapatho na kriyataa.m, kintu yathaa da.n.dyaa na bhavata tadartha.m yu.smaaka.m tathaiva tannahi cetivaakya.m yathe.s.ta.m bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 हे भ्रातरः विशेषत इदं वदामि स्वर्गस्य वा पृथिव्या वान्यवस्तुनो नाम गृहीत्वा युष्माभिः कोऽपि शपथो न क्रियतां, किन्तु यथा दण्ड्या न भवत तदर्थं युष्माकं तथैव तन्नहि चेतिवाक्यं यथेष्टं भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 হে ভ্ৰাতৰঃ ৱিশেষত ইদং ৱদামি স্ৱৰ্গস্য ৱা পৃথিৱ্যা ৱান্যৱস্তুনো নাম গৃহীৎৱা যুষ্মাভিঃ কোঽপি শপথো ন ক্ৰিযতাং, কিন্তু যথা দণ্ড্যা ন ভৱত তদৰ্থং যুষ্মাকং তথৈৱ তন্নহি চেতিৱাক্যং যথেষ্টং ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 হে ভ্রাতরঃ ৱিশেষত ইদং ৱদামি স্ৱর্গস্য ৱা পৃথিৱ্যা ৱান্যৱস্তুনো নাম গৃহীৎৱা যুষ্মাভিঃ কোঽপি শপথো ন ক্রিযতাং, কিন্তু যথা দণ্ড্যা ন ভৱত তদর্থং যুষ্মাকং তথৈৱ তন্নহি চেতিৱাক্যং যথেষ্টং ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဟေ ဘြာတရး ဝိၑေၐတ ဣဒံ ဝဒါမိ သွရ္ဂသျ ဝါ ပၖထိဝျာ ဝါနျဝသ္တုနော နာမ ဂၖဟီတွာ ယုၐ္မာဘိး ကော'ပိ ၑပထော န ကြိယတာံ, ကိန္တု ယထာ ဒဏ္ဍျာ န ဘဝတ တဒရ္ထံ ယုၐ္မာကံ တထဲဝ တန္နဟိ စေတိဝါကျံ ယထေၐ္ဋံ ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 hE bhrAtaraH vizESata idaM vadAmi svargasya vA pRthivyA vAnyavastunO nAma gRhItvA yuSmAbhiH kO'pi zapathO na kriyatAM, kintu yathA daNPyA na bhavata tadarthaM yuSmAkaM tathaiva tannahi cEtivAkyaM yathESTaM bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:12
9 अन्तरसन्दर्भाः  

ya"sca bubhuk.sita.h sa svag.rhe bhu"nktaa.m| da.n.dapraaptaye yu.smaabhi rna samaagamyataa.m| etadbhinna.m yad aade.s.tavya.m tad yu.smatsamiipaagamanakaale mayaadek.syate|


ataeva he mama priyabhraatara.h, yu.smaakam ekaiko jana.h "srava.ne tvarita.h kathane dhiira.h krodhe.api dhiiro bhavatu|


vi"se.sata.h paraspara.m gaa.dha.m prema kuruta, yata.h, paapaanaamapi baahulya.m premnaivaacchaadayi.syate|


he priya, tavaatmaa yaad.rk "subhaanvitastaad.rk sarvvavi.saye tava "subha.m svaasthya nca bhuuyaat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्