Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 5:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 he mama bhraatara.h, ye bhavi.syadvaadina.h prabho rnaamnaa bhaa.sitavantastaan yuuya.m du.hkhasahanasya dhairyyasya ca d.r.s.taantaan jaaniita|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 हे मम भ्रातरः, ये भविष्यद्वादिनः प्रभो र्नाम्ना भाषितवन्तस्तान् यूयं दुःखसहनस्य धैर्य्यस्य च दृष्टान्तान् जानीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 হে মম ভ্ৰাতৰঃ, যে ভৱিষ্যদ্ৱাদিনঃ প্ৰভো ৰ্নাম্না ভাষিতৱন্তস্তান্ যূযং দুঃখসহনস্য ধৈৰ্য্যস্য চ দৃষ্টান্তান্ জানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 হে মম ভ্রাতরঃ, যে ভৱিষ্যদ্ৱাদিনঃ প্রভো র্নাম্না ভাষিতৱন্তস্তান্ যূযং দুঃখসহনস্য ধৈর্য্যস্য চ দৃষ্টান্তান্ জানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဟေ မမ ဘြာတရး, ယေ ဘဝိၐျဒွါဒိနး ပြဘော ရ္နာမ္နာ ဘာၐိတဝန္တသ္တာန် ယူယံ ဒုးခသဟနသျ ဓဲရျျသျ စ ဒၖၐ္ဋာန္တာန် ဇာနီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 hE mama bhrAtaraH, yE bhaviSyadvAdinaH prabhO rnAmnA bhASitavantastAn yUyaM duHkhasahanasya dhairyyasya ca dRSTAntAn jAnIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:10
19 अन्तरसन्दर्भाः  

he yiruu"saalam he yiruu"saalam tva.m bhavi.syadvaadino ha.msi tavaantike preritaan prastarairmaarayasi ca, yathaa kukku.tii nijapak.saadha.h sva"saavakaan sa.mg.rhlaati, tathaahamapi tava "si"suun sa.mgrahiitu.m kativaaraan aiccha.m kintu tva.m naiccha.h|


svarge yu.smaaka.m yathe.s.ta.m phala.m bhavi.syati, etadartha.m tasmin dine prollasata aanandena n.rtyata ca, te.saa.m puurvvapuru.saa"sca bhavi.syadvaadina.h prati tathaiva vyavaaharan|


kintu jagata.h s.r.s.timaarabhya ii"svaro nijapavitrabhavi.syadvaadiga.nona yathaa kathitavaan tadanusaare.na sarvve.saa.m kaaryyaa.naa.m siddhiparyyanta.m tena svarge vaasa.h karttavya.h|


yu.smaaka.m puurvvapuru.saa.h ka.m bhavi.syadvaadina.m naataa.dayan? ye tasya dhaarmmikasya janasyaagamanakathaa.m kathitavantastaan aghnan yuuyam adhuunaa vi"svaasaghaatino bhuutvaa ta.m dhaarmmika.m janam ahata|


yu.smaaka.m ye naayakaa yu.smabhyam ii"svarasya vaakya.m kathitavantaste yu.smaabhi.h smaryyantaa.m te.saam aacaarasya pari.naamam aalocya yu.smaabhiste.saa.m vi"svaaso.anukriyataa.m|


he bhraatara.h, yuuya.m paraspara.m maa duu.sayata| ya.h ka"scid bhraatara.m duu.sayati bhraatu rvicaara nca karoti sa vyavasthaa.m duu.sayati vyavasthaayaa"sca vicaara.m karoti| tva.m yadi vyavasthaayaa vicaara.m karo.si tarhi vyavasthaapaalayitaa na bhavasi kintu vicaarayitaa bhavasi|


yu.smaaka.m ka"scid du.hkhii bhavati? sa praarthanaa.m karotu| ka"scid vaanandito bhavati? sa giita.m gaayatu|


he bhraatara.h, yuuya.m prabhoraagamana.m yaavad dhairyyamaalambadhva.m| pa"syata k.r.sivalo bhuume rbahumuulya.m phala.m pratiik.samaa.no yaavat prathamam antima nca v.r.s.tijala.m na praapnoti taavad dhairyyam aalambate|


he bhraatara.h, yuuya.m yad da.n.dyaa na bhaveta tadartha.m paraspara.m na glaayata, pa"syata vicaarayitaa dvaarasamiipe ti.s.thati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्