Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 4:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 ataeva yuuyam ii"svarasya va"syaa bhavata "sayataana.m sa.mrundha tena sa yu.smatta.h palaayi.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अतएव यूयम् ईश्वरस्य वश्या भवत शयतानं संरुन्ध तेन स युष्मत्तः पलायिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অতএৱ যূযম্ ঈশ্ৱৰস্য ৱশ্যা ভৱত শযতানং সংৰুন্ধ তেন স যুষ্মত্তঃ পলাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অতএৱ যূযম্ ঈশ্ৱরস্য ৱশ্যা ভৱত শযতানং সংরুন্ধ তেন স যুষ্মত্তঃ পলাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အတဧဝ ယူယမ် ဤၑွရသျ ဝၑျာ ဘဝတ ၑယတာနံ သံရုန္ဓ တေန သ ယုၐ္မတ္တး ပလာယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 ataEva yUyam Izvarasya vazyA bhavata zayatAnaM saMrundha tEna sa yuSmattaH palAyiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 4:7
32 अन्तरसन्दर्भाः  

aha.m k.sama.na"siilo namramanaa"sca, tasmaat mama yuga.m sve.saamupari dhaarayata matta.h "sik.sadhva nca, tena yuuya.m sve sve manasi vi"sraama.m lapsyadhbe|


he aagripparaaja etaad.r"sa.m svargiiyapratyaade"sa.m agraahyam ak.rtvaaha.m


tadaa kampamaano vismayaapanna"sca sovadat he prabho mayaa ki.m karttavya.m? bhavata icchaa kaa? tata.h prabhuraaj naapayad utthaaya nagara.m gaccha tatra tvayaa yat karttavya.m tad vadi.syate|


yatasta ii"svaradatta.m pu.nyam avij naaya svak.rtapu.nya.m sthaapayitum ce.s.tamaanaa ii"svaradattasya pu.nyasya nighnatva.m na sviikurvvanti|


yaad.r"sa.m likhitam aaste, pare"sa.h "sapatha.m kurvvan vaakyametat puraavadat| sarvvo jana.h samiipe me jaanupaata.m kari.syati| jihvaikaikaa tathe"sasya nighnatva.m sviikari.syati|


yuuyam ii"svaraad bhiitaa.h santa anye.apare.saa.m va"siibhuutaa bhavata|


ato heto ryuuya.m yayaa sa.mkuेle dine.avasthaatu.m sarvvaa.ni paraajitya d.r.dhaa.h sthaatu nca "sak.syatha taam ii"svariiyasusajjaa.m g.rhliita|


aparam asmaaka.m "saariirikajanmadaataaro.asmaaka.m "saastikaari.no.abhavan te caasmaabhi.h sammaanitaastasmaad ya aatmanaa.m janayitaa vaya.m ki.m tato.adhika.m tasya va"siibhuuya na jiivi.syaama.h?


tato heto ryuuya.m prabhoranurodhaat maanavas.r.s.taanaa.m kart.rtvapadaanaa.m va"siibhavata vi"se.sato bhuupaalasya yata.h sa "sre.s.tha.h,


ato yuuyam ii"svarasya balavatkarasyaadho namriibhuuya ti.s.thata tena sa ucitasamaye yu.smaan ucciikari.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्