Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 4:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 ato ya.h ka"scit satkarmma kartta.m viditvaa tanna karoti tasya paapa.m jaayate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অতো যঃ কশ্চিৎ সৎকৰ্ম্ম কৰ্ত্তং ৱিদিৎৱা তন্ন কৰোতি তস্য পাপং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অতো যঃ কশ্চিৎ সৎকর্ম্ম কর্ত্তং ৱিদিৎৱা তন্ন করোতি তস্য পাপং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အတော ယး ကၑ္စိတ် သတ္ကရ္မ္မ ကရ္တ္တံ ဝိဒိတွာ တန္န ကရောတိ တသျ ပါပံ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 atO yaH kazcit satkarmma karttaM viditvA tanna karOti tasya pApaM jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 4:17
9 अन्तरसन्दर्भाः  

imaa.m kathaa.m viditvaa yadi tadanusaarata.h karmmaa.ni kurutha tarhi yuuya.m dhanyaa bhavi.syatha|


te.saa.m sannidhim aagatya yadyaha.m naakathayi.sya.m tarhi te.saa.m paapa.m naabhavi.syat kintvadhunaa te.saa.m paapamaacchaadayitum upaayo naasti|


tadaa yii"suravaadiid yadyandhaa abhavata tarhi paapaani naati.s.than kintu pa"syaamiiti vaakyavadanaad yu.smaaka.m paapaani ti.s.thanti|


ye janaa etaad.r"sa.m karmma kurvvanti taeva m.rtiyogyaa ii"svarasya vicaaramiid.r"sa.m j naatvaapi ta etaad.r"sa.m karmma svaya.m kurvvanti kevalamiti nahi kintu taad.r"sakarmmakaari.su loke.svapi priiyante|


tarhi yat svaya.m hitak.rt tat ki.m mama m.rtyujanakam abhavat? nettha.m bhavatu; kintu paapa.m yat paatakamiva prakaa"sate tathaa nide"sena paapa.m yadatiiva paatakamiva prakaa"sate tadartha.m hitopaayena mama mara.nam ajanayat|


te.saa.m pak.se dharmmapathasya j naanaapraapti rvara.m na ca nirddi.s.taat pavitravidhimaargaat j naanapraaptaanaa.m paraavarttana.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्