Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 3:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 pa"syata ye potaa atiiva b.rhadaakaaraa.h praca.n.davaatai"sca caalitaaste.api kar.nadhaarasya mano.abhimataad atik.sudre.na kar.nena vaa nchita.m sthaana.m pratyanuvarttante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 पश्यत ये पोता अतीव बृहदाकाराः प्रचण्डवातैश्च चालितास्तेऽपि कर्णधारस्य मनोऽभिमताद् अतिक्षुद्रेण कर्णेन वाञ्छितं स्थानं प्रत्यनुवर्त्तन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 পশ্যত যে পোতা অতীৱ বৃহদাকাৰাঃ প্ৰচণ্ডৱাতৈশ্চ চালিতাস্তেঽপি কৰ্ণধাৰস্য মনোঽভিমতাদ্ অতিক্ষুদ্ৰেণ কৰ্ণেন ৱাঞ্ছিতং স্থানং প্ৰত্যনুৱৰ্ত্তন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 পশ্যত যে পোতা অতীৱ বৃহদাকারাঃ প্রচণ্ডৱাতৈশ্চ চালিতাস্তেঽপি কর্ণধারস্য মনোঽভিমতাদ্ অতিক্ষুদ্রেণ কর্ণেন ৱাঞ্ছিতং স্থানং প্রত্যনুৱর্ত্তন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ပၑျတ ယေ ပေါတာ အတီဝ ဗၖဟဒါကာရား ပြစဏ္ဍဝါတဲၑ္စ စာလိတာသ္တေ'ပိ ကရ္ဏဓာရသျ မနော'ဘိမတာဒ် အတိက္ၐုဒြေဏ ကရ္ဏေန ဝါဉ္ဆိတံ သ္ထာနံ ပြတျနုဝရ္တ္တန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 pazyata yE pOtA atIva bRhadAkArAH pracaNPavAtaizca cAlitAstE'pi karNadhArasya manO'bhimatAd atikSudrENa karNEna vAnjchitaM sthAnaM pratyanuvarttantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 3:4
8 अन्तरसन्दर्भाः  

pitraa mayi sarvvaa.ni samarpitaani, pitara.m vinaa kopi putra.m na jaanaati, yaan prati putre.na pitaa prakaa"syate taan vinaa putraad anya.h kopi pitara.m na jaanaati|


pa"scaat saagarasya madhya.m te.su gate.su taad.r"sa.h prabalo jha nbh"sanila udati.s.that, yena mahaatara"nga utthaaya tara.ni.m chaaditavaan, kintu sa nidrita aasiit|


tadaa "satasenaapati.h pauैेloktavaakyatopi kar.nadhaarasya potava.nija"sca vaakya.m bahuma.msta|


pa"syata vayam a"svaan va"siikarttu.m te.saa.m vaktre.su khaliinaan nidhaaya te.saa.m k.rtsna.m "sariiram anuvarttayaama.h|


tadvad rasanaapi k.sudrataraa"nga.m santii darpavaakyaani bhaa.sate| pa"sya kiid.r"nmahaara.nya.m dahyate .alpena vahninaa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्