Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 3:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 ekasmaad vadanaad dhanyavaada"saapau nirgacchata.h| he mama bhraatara.h, etaad.r"sa.m na karttavya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 একস্মাদ্ ৱদনাদ্ ধন্যৱাদশাপৌ নিৰ্গচ্ছতঃ| হে মম ভ্ৰাতৰঃ, এতাদৃশং ন কৰ্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 একস্মাদ্ ৱদনাদ্ ধন্যৱাদশাপৌ নির্গচ্ছতঃ| হে মম ভ্রাতরঃ, এতাদৃশং ন কর্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဧကသ္မာဒ် ဝဒနာဒ် ဓနျဝါဒၑာပေါ် နိရ္ဂစ္ဆတး၊ ဟေ မမ ဘြာတရး, ဧတာဒၖၑံ န ကရ္တ္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 EkasmAd vadanAd dhanyavAdazApau nirgacchataH| hE mama bhrAtaraH, EtAdRzaM na karttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 3:10
14 अन्तरसन्दर्भाः  

ye janaa yu.smaan taa.dayanti taan aa"si.sa.m vadata "saapam adattvaa daddhvamaa"si.sam|


yu.smanmadhye maatsaryyavivaadabhedaa bhavanti tata.h ki.m "saariirikaacaari.no naadhve maanu.sikamaarge.na ca na caratha?


anantara.m taa g.rhaad g.rha.m paryya.tantya aalasya.m "sik.sante kevalamaalasya.m nahi kintvanarthakaalaapa.m paraadhikaaracarccaa ncaapi "sik.samaa.naa anucitaani vaakyaani bhaa.sante|


ataeva he mama priyabhraatara.h, yu.smaakam ekaiko jana.h "srava.ne tvarita.h kathane dhiira.h krodhe.api dhiiro bhavatu|


he mama bhraatara.h, "sik.sakairasmaabhi rgurutarada.n.do lapsyata iti j naatvaa yuuyam aneke "sik.sakaa maa bhavata|


prasrava.na.h kim ekasmaat chidraat mi.s.ta.m tikta nca toya.m nirgamayati?


tayaa vaya.m pitaram ii"svara.m dhanya.m vadaama.h, tayaa ce"svarasya saad.r"sye s.r.s.taan maanavaan "sapaama.h|


ani.s.tasya pari"sodhenaani.s.ta.m nindaayaa vaa pari"sodhena nindaa.m na kurvvanta aa"si.sa.m datta yato yuuyam aa"siradhikaari.no bhavitumaahuutaa iti jaaniitha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्