Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 he mama priyabhraatara.h, "s.r.nuta, sa.msaare ye daridraastaan ii"svaro vi"svaasena dhanina.h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari.na.h karttu.m ki.m na variitavaan? kintu daridro yu.smaabhiravaj naayate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 हे मम प्रियभ्रातरः, शृणुत, संसारे ये दरिद्रास्तान् ईश्वरो विश्वासेन धनिनः स्वप्रेमकारिभ्यश्च प्रतिश्रुतस्य राज्यस्याधिकारिणः कर्त्तुं किं न वरीतवान्? किन्तु दरिद्रो युष्माभिरवज्ञायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 হে মম প্ৰিযভ্ৰাতৰঃ, শৃণুত, সংসাৰে যে দৰিদ্ৰাস্তান্ ঈশ্ৱৰো ৱিশ্ৱাসেন ধনিনঃ স্ৱপ্ৰেমকাৰিভ্যশ্চ প্ৰতিশ্ৰুতস্য ৰাজ্যস্যাধিকাৰিণঃ কৰ্ত্তুং কিং ন ৱৰীতৱান্? কিন্তু দৰিদ্ৰো যুষ্মাভিৰৱজ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 হে মম প্রিযভ্রাতরঃ, শৃণুত, সংসারে যে দরিদ্রাস্তান্ ঈশ্ৱরো ৱিশ্ৱাসেন ধনিনঃ স্ৱপ্রেমকারিভ্যশ্চ প্রতিশ্রুতস্য রাজ্যস্যাধিকারিণঃ কর্ত্তুং কিং ন ৱরীতৱান্? কিন্তু দরিদ্রো যুষ্মাভিরৱজ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဟေ မမ ပြိယဘြာတရး, ၑၖဏုတ, သံသာရေ ယေ ဒရိဒြာသ္တာန် ဤၑွရော ဝိၑွာသေန ဓနိနး သွပြေမကာရိဘျၑ္စ ပြတိၑြုတသျ ရာဇျသျာဓိကာရိဏး ကရ္တ္တုံ ကိံ န ဝရီတဝါန်? ကိန္တု ဒရိဒြော ယုၐ္မာဘိရဝဇ္ဉာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:5
54 अन्तरसन्दर्भाः  

etaani yadyad yuvaa.m "s.r.nutha.h pa"syatha"sca gatvaa tadvaarttaa.m yohana.m gadata.m|


tata.h para.m raajaa dak.si.nasthitaan maanavaan vadi.syati, aagacchata mattaatasyaanugrahabhaajanaani, yu.smatk.rta aa jagadaarambhat yad raajyam aasaadita.m tadadhikuruta|


abhimaanahiinaa janaa dhanyaa.h, yataste svargiiyaraajyam adhikari.syanti|


atha sa lokaanaahuuya babhaa.se yuuya.m sarvve madvaakya.m "s.r.nuta budhyadhva nca|


ataeva ya.h ka"scid ii"svarasya samiipe dhanasa ncayamak.rtvaa kevala.m svanika.te sa ncaya.m karoti sopi taad.r"sa.h|


he k.sudrame.savraja yuuya.m maa bhai.s.ta yu.smabhya.m raajya.m daatu.m yu.smaaka.m pitu.h sammatirasti|


kiyatkaalaatpara.m sa daridra.h praa.naan jahau; tata.h svargiiyaduutaasta.m niitvaa ibraahiima.h kro.da upave"sayaamaasu.h|


tadaa ibraahiim babhaa.se, he putra tva.m jiivan sampada.m praaptavaan iliyaasarastu vipada.m praaptavaan etat smara, kintu samprati tasya sukha.m tava ca du.hkha.m bhavati|


etatkaara.naat pitraa yathaa madartha.m raajyameka.m niruupita.m tathaahamapi yu.smadartha.m raajya.m niruupayaami|


pa"scaat sa "si.syaan prati d.r.s.ti.m kutvaa jagaada, he daridraa yuuya.m dhanyaa yata ii"svariiye raajye vo.adhikaarosti|


adhipatiinaa.m phiruu"sinaa nca kopi ki.m tasmin vya"svasiit?


tata.h sa pratyavadat, he pitaro he bhraatara.h sarvve laakaa manaa.msi nidhaddhva.m|asmaaka.m puurvvapuru.sa ibraahiim haara.nnagare vaasakara.naat puurvva.m yadaa araam-naharayimade"se aasiit tadaa tejomaya ii"svaro dar"sana.m datvaa


ataeva vaya.m yadi santaanaastarhyadhikaari.na.h, arthaad ii"svarasya svattvaadhikaari.na.h khrii.s.tena sahaadhikaari.na"sca bhavaama.h; apara.m tena saarddha.m yadi du.hkhabhaagino bhavaamastarhi tasya vibhavasyaapi bhaagino bhavi.syaama.h|


tadvallikhitamaaste, netre.na kkaapi no d.r.s.ta.m kar.nenaapi ca na "sruta.m| manomadhye tu kasyaapi na pravi.s.ta.m kadaapi yat|ii"svare priiyamaa.naanaa.m k.rte tat tena sa ncita.m|


ataeva yu.smaaka.m hitaaya sarvvameva bhavati tasmaad bahuunaa.m pracuraanuुgrahapraapte rbahulokaanaa.m dhanyavaadene"svarasya mahimaa samyak prakaa"si.syate|


"sokayuktaa"sca vaya.m sadaanandaama.h, daridraa vaya.m bahuun dhanina.h kurmma.h, aki ncanaa"sca vaya.m sarvva.m dhaarayaama.h|


yuuya ncaasmatprabho ryii"sukhrii.s.tasyaanugraha.m jaaniitha yatastasya nirdhanatvena yuuya.m yad dhanino bhavatha tadartha.m sa dhanii sannapi yu.smatk.rte nirdhano.abhavat|


yu.smaaka.m j naanacak.suu.m.si ca diiptiyuktaani k.rtvaa tasyaahvaana.m kiid.r"syaa pratyaa"sayaa sambalita.m pavitralokaanaa.m madhye tena datto.adhikaara.h kiid.r"sa.h prabhaavanidhi rvi"svaasi.su caasmaasu prakaa"samaanasya


sarvve.saa.m pavitralokaanaa.m k.sudratamaaya mahya.m varo.ayam adaayi yad bhinnajaatiiyaanaa.m madhye bodhaagayasya gu.nanidhe.h khrii.s.tasya ma"ngalavaarttaa.m pracaarayaami,


ya ii"svara.h sviiyaraajyaaya vibhavaaya ca yu.smaan aahuutavaan tadupayuktaacara.naaya yu.smaan pravarttitavanta"sceti yuuya.m jaaniitha|


tacce"svarasya nyaayavicaarasya pramaa.na.m bhavati yato yuuya.m yasya k.rte du.hkha.m sahadhva.m tasye"svariiyaraajyasya yogyaa bhavatha|


yo.amara ii"svarastasmin vi"svasantu sadaacaara.m kurvvantu satkarmmadhanena dhanino sukalaa daataara"sca bhavantu,


apara.m sarvvasmaad du.skarmmata.h prabhu rmaam uddhari.syati nijasvargiiyaraajya.m netu.m maa.m taarayi.syati ca| tasya dhanyavaada.h sadaakaala.m bhuuyaat| aamen|


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


tathaa misarade"siiyanidhibhya.h khrii.s.tanimittaa.m nindaa.m mahatii.m sampatti.m mene yato heto.h sa puraskaaradaanam apaik.sata|


yo jana.h pariik.saa.m sahate sa eva dhanya.h, yata.h pariik.sitatva.m praapya sa prabhunaa svapremakaaribhya.h pratij naata.m jiivanamuku.ta.m lapsyate|


ataeva he mama priyabhraatara.h, yu.smaakam ekaiko jana.h "srava.ne tvarita.h kathane dhiira.h krodhe.api dhiiro bhavatu|


.ak.sayani.skala"nkaamlaanasampattipraaptyartham asmaan puna rjanayaamaasa| saa sampatti.h svarge .asmaaka.m k.rte sa ncitaa ti.s.thati,


yato .anena prakaare.naasmaaka.m prabhostraat.r ryii"sukhrii.s.tasyaanantaraajyasya prave"sena yuuya.m sukalena yojayi.syadhve|


tava kriyaa.h kle"so dainya nca mama gocaraa.h kintu tva.m dhanavaanasi ye ca yihuudiiyaa na santa.h "sayataanasya samaajaa.h santi tathaapi svaan yihuudiiyaan vadanti te.saa.m nindaamapyaha.m jaanaami|


yo jayati sa sarvve.saam adhikaarii bhavi.syati, aha nca tasye"svaro bhavi.syaami sa ca mama putro bhavi.syati|


tva.m yad dhanii bhavestadartha.m matto vahnau taapita.m suvar.na.m krii.niihi nagnatvaat tava lajjaa yanna prakaa"seta tadartha.m paridhaanaaya matta.h "subhravaasaa.msi krii.niihi yacca tava d.r.s.ti.h prasannaa bhavet tadartha.m cak.surlepanaayaa njana.m matta.h krii.niihiiti mama mantra.naa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्