Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 tadvad yaa raahabnaamikaa vaaraa"nganaa caaraan anug.rhyaapare.na maarge.na visasarja saapi ki.m karmmabhyo na sapu.nyiik.rtaa?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तद्वद् या राहब्नामिका वाराङ्गना चारान् अनुगृह्यापरेण मार्गेण विससर्ज सापि किं कर्म्मभ्यो न सपुण्यीकृता?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদ্ৱদ্ যা ৰাহব্নামিকা ৱাৰাঙ্গনা চাৰান্ অনুগৃহ্যাপৰেণ মাৰ্গেণ ৱিসসৰ্জ সাপি কিং কৰ্ম্মভ্যো ন সপুণ্যীকৃতা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদ্ৱদ্ যা রাহব্নামিকা ৱারাঙ্গনা চারান্ অনুগৃহ্যাপরেণ মার্গেণ ৱিসসর্জ সাপি কিং কর্ম্মভ্যো ন সপুণ্যীকৃতা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒွဒ် ယာ ရာဟဗ္နာမိကာ ဝါရာင်္ဂနာ စာရာန် အနုဂၖဟျာပရေဏ မာရ္ဂေဏ ဝိသသရ္ဇ သာပိ ကိံ ကရ္မ္မဘျော န သပုဏျီကၖတာ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadvad yA rAhabnAmikA vArAgganA cArAn anugRhyAparENa mArgENa visasarja sApi kiM karmmabhyO na sapuNyIkRtA?

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:25
15 अन्तरसन्दर्भाः  

tasmaad raahabo garbhe boyam jaj ne, tasmaad ruuto garbhe obed jaj ne, tasya putro yi"saya.h|


etayo.h putrayo rmadhye piturabhimata.m kena paalita.m? yu.smaabhi.h ki.m budhyate? tataste pratyuucu.h, prathamena puुtre.na| tadaanii.m yii"sustaanuvaaca, aha.m yu.smaan tathya.m vadaami, ca.n.daalaa ga.nikaa"sca yu.smaakamagrata ii"svarasya raajya.m pravi"santi|


e.sa yaason aatithya.m k.rtvaa taan g.rhiitavaan| yii"sunaamaka eko raajastiiti kathayantaste kaisarasyaaj naaviruddha.m karmma kurvvati|


vi"svaasaad raahabnaamikaa ve"syaapi priityaa caaraan anug.rhyaavi"svaasibhi.h saarddha.m na vinanaa"sa|


ki nca ka"scid ida.m vadi.syati tava pratyayo vidyate mama ca karmmaa.ni vidyante, tva.m karmmahiina.m svapratyaya.m maa.m dar"saya tarhyahamapi matkarmmabhya.h svapratyaya.m tvaa.m dar"sayi.syaami|


pratyaye tasya karmma.naa.m sahakaari.ni jaate karmmabhi.h pratyaya.h siddho .abhavat tat ki.m pa"syasi?


pa"syata maanava.h karmmabhya.h sapu.nyiikriyate na caikaakinaa pratyayena|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्